sutta » kn » mil » Milindapañha

Meṇḍakapañha

Abhejjavagga

2. Abyākaraṇīyapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘natthānanda, tathāgatassa dhammesu ācariyamuṭṭhī’ti, puna ca therena mālukyaputtena pañhaṁ puṭṭho na byākāsi.

Eso kho, bhante nāgasena, pañho dvayanto ekantanissito bhavissati ajānanena vā guyhakaraṇena vā.

Yadi, bhante nāgasena, bhagavatā bhaṇitaṁ—

‘natthānanda, tathāgatassa dhammesu ācariyamuṭṭhī’ti, tena hi therassa mālukyaputtassa ajānantena na byākataṁ.

Yadi jānantena na byākataṁ, tena hi atthi tathāgatassa dhammesu ācariyamuṭṭhi.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā ‘natthānanda, tathāgatassa dhammesu ācariyamuṭṭhī’ti, abyākato ca therena mālukyaputtena pucchito pañho, tañca pana na ajānantena na guyhakaraṇena.

Cattārimāni, mahārāja, pañhabyākaraṇāni.

Katamāni cattāri?

Ekaṁsabyākaraṇīyo pañho vibhajjabyākaraṇīyo pañho paṭipucchābyākaraṇīyo pañho ṭhapanīyo pañhoti.

Katamo ca, mahārāja, ekaṁsabyākaraṇīyo pañho?

‘Rūpaṁ aniccan’ti ekaṁsabyākaraṇīyo pañho,

‘vedanā aniccā’ti …pe…

‘saññā aniccā’ti …pe…

‘saṅkhārā aniccā’ti …pe…

‘viññāṇaṁ aniccan’ti ekaṁsabyākaraṇīyo pañho, ayaṁ ekaṁsabyākaraṇīyo pañho.

Katamo vibhajjabyākaraṇīyo pañho?

‘Aniccaṁ pana rūpan’ti vibhajjabyākaraṇīyo pañho,

‘aniccā pana vedanā’ti …pe…

‘aniccā pana saññā’ti …pe…

‘aniccā pana saṅkhārā’ti …pe…

‘aniccaṁ pana viññāṇan’ti vibhajjabyākaraṇīyo pañho, ayaṁ vibhajjabyākaraṇīyo pañho.

Katamo paṭipucchābyākaraṇīyo pañho?

‘Kiṁ nu kho cakkhunā sabbaṁ vijānātī’ti ayaṁ paṭipucchābyākaraṇīyo pañho.

Katamo ṭhapanīyo pañho?

‘Sassato loko’ti ṭhapanīyo pañho,

‘asassato loko’ti,

‘antavā loko’ti,

‘anantavā loko’ti,

‘antavā ca anantavā ca loko’ti,

‘nevantavā nānantavā loko’ti,

‘taṁ jīvaṁ taṁ sarīran’ti,

‘aññaṁ jīvaṁ aññaṁ sarīran’ti,

‘hoti tathāgato paraṁ maraṇā’ti,

‘na hoti tathāgato paraṁ maraṇā’ti,

‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti,

‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti ṭhapanīyo pañho,

ayaṁ ṭhapanīyo pañho.

Bhagavā, mahārāja, therassa mālukyaputtassa taṁ ṭhapanīyaṁ pañhaṁ na byākāsi.

So pana pañho kiṅkāraṇā ṭhapanīyo?

Na tassa dīpanāya hetu vā kāraṇaṁ vā atthi, tasmā so pañho ṭhapanīyo.

Natthi buddhānaṁ bhagavantānaṁ akāraṇamahetukaṁ giramudīraṇan”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Abyākaraṇīyapañho dutiyo.