sutta » kn » mil » Milindapañha

Meṇḍakapañha

Paṇāmitavagga

9. Aggaggasamaṇapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘āsavānaṁ khayā samaṇo hotī’ti.

Puna ca bhaṇitaṁ—

‘Catubbhi dhammehi samaṅgibhūtaṁ,

Taṁ ve naraṁ samaṇaṁ āhu loke’ti.

Tatrime cattāro dhammā khanti appāhāratā rativippahānaṁ ākiñcaññaṁ.

Sabbāni panetāni aparikkhīṇāsavassa sakilesasseva honti.

Yadi, bhante nāgasena, āsavānaṁ khayā samaṇo hoti, tena hi ‘catubbhi dhammehi samaṅgibhūtaṁ, taṁ ve naraṁ samaṇaṁ āhu loke’ti yaṁ vacanaṁ, taṁ micchā.

Yadi catubbhi dhammehi samaṅgibhūto samaṇo hoti, tena hi ‘āsavānaṁ khayā samaṇo hotī’ti tampi vacanaṁ micchā, ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā ‘āsavānaṁ khayā samaṇo hotī’ti.

Puna ca bhaṇitaṁ—

‘catubbhi dhammehi samaṅgibhūtaṁ, taṁ ve naraṁ samaṇaṁ āhu loke’ti.

Tadidaṁ, mahārāja, vacanaṁ tesaṁ tesaṁ puggalānaṁ guṇavasena bhaṇitaṁ—

‘catubbhi dhammehi samaṅgibhūtaṁ, taṁ ve naraṁ samaṇaṁ āhu loke’ti, idaṁ pana niravasesavacanaṁ ‘āsavānaṁ khayā samaṇo hotī’ti.

Api ca, mahārāja, ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyati.

Yathā, mahārāja, yāni kānici jalajathalajapupphāni, vassikaṁ tesaṁ aggamakkhāyati, avasesāni yāni kānici vividhāni pupphajātāni, sabbāni tāni pupphāniyeva, upādāyupādāya pana vassikaṁyeva pupphaṁ janassa patthitaṁ pihayitaṁ;

evameva kho, mahārāja, ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyati.

Yathā vā pana, mahārāja, sabbadhaññānaṁ sāli aggamakkhāyati, yā kāci avasesā vividhā dhaññajātiyo, tā sabbā upādāyupādāya bhojanāni sarīrayāpanāya, sāliyeva tesaṁ aggamakkhāyati;

evameva kho, mahārāja, ye keci kilesūpasamāya paṭipannā, te sabbe upādāyupādāya samaṇo khīṇāsavo aggamakkhāyatī”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Aggaggasamaṇapañho navamo.