sutta » kn » mil » Milindapañha

Meṇḍakapañha

Paṇāmitavagga

10. Vaṇṇabhaṇanapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā, saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando, na somanassaṁ, na cetaso uppilāvitattaṁ karaṇīyan’ti puna ca tathāgato selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano uppilāvito bhiyyo uttariṁ sakaguṇaṁ pakittesi—

‘Rājāhamasmi selāti,

dhammarājā anuttaro;

Dhammena cakkaṁ vattemi,

cakkaṁ appaṭivattiyan’ti.

Yadi, bhante nāgasena, bhagavatā bhaṇitaṁ—

‘mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando, na somanassaṁ, na cetaso uppilāvitattaṁ karaṇīyan’ti, tena hi selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano uppilāvito bhiyyo uttariṁ sakaguṇaṁ pakittesīti yaṁ vacanaṁ, taṁ micchā.

Yadi selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne ānandito sumano uppilāvito bhiyyo uttariṁ sakaguṇaṁ pakittesi, tena hi ‘mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando, na somanassaṁ, na cetaso uppilāvitattaṁ karaṇīyan’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā—

‘mamaṁ vā, bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando, na somanassaṁ, na cetaso uppilāvitattaṁ karaṇīyan’ti.

Selassa ca brāhmaṇassa yathābhucce vaṇṇe bhaññamāne bhiyyo uttariṁ sakaguṇaṁ pakittitaṁ—

‘Rājāhamasmi selāti,

dhammarājā anuttaro;

Dhammena cakkaṁ vattemi,

cakkaṁ appaṭivattiyan’ti.

Paṭhamaṁ, mahārāja, bhagavatā dhammassa sabhāvasarasalakkhaṇaṁ sabhāvaṁ avitathaṁ bhūtaṁ tacchaṁ tathatthaṁ paridīpayamānena bhaṇitaṁ—

‘mamaṁ vā bhikkhave, pare vaṇṇaṁ bhāseyyuṁ, dhammassa vā saṅghassa vā vaṇṇaṁ bhāseyyuṁ, tatra tumhehi na ānando, na somanassaṁ, na cetaso uppilāvitattaṁ karaṇīyan’ti.

Yaṁ pana bhagavatā selassa brāhmaṇassa yathābhucce vaṇṇe bhaññamāne bhiyyo uttariṁ sakaguṇaṁ pakittitaṁ—

‘rājāhamasmi selāti, dhammarājā anuttaro’ti taṁ na lābhahetu, na yasahetu, na attahetu, na pakkhahetu, na antevāsikamyatāya, atha kho anukampāya kāruññena hitavasena evaṁ imassa dhammābhisamayo bhavissati tiṇṇañca māṇavakasatānanti, evaṁ bhiyyo uttariṁ sakaguṇaṁ bhaṇitaṁ—

‘rājāhamasmi selāti, dhammarājā anuttaro’”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Vaṇṇabhaṇanapañho dasamo.