sutta » kn » mil » Milindapañha

Meṇḍakapañha

Paṇāmitavagga

11. Ahiṁsāniggahapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘ahiṁsāya cara loke, piyo hohisi maṁmivā’ti.

Puna ca bhaṇitaṁ—

‘niggaṇhe niggahārahaṁ, paggaṇhe paggahārahan’ti.

Niggaho nāma, bhante nāgasena, hatthacchedo pādacchedo vadho bandhanaṁ kāraṇā māraṇaṁ santativikopanaṁ, na etaṁ vacanaṁ bhagavato yuttaṁ, na ca bhagavā arahati etaṁ vacanaṁ vattuṁ.

Yadi, bhante nāgasena, bhagavatā bhaṇitaṁ—

‘ahiṁsāya cara loke, piyo hohisi maṁmivā’ti, tena hi ‘niggaṇhe niggahārahaṁ, paggaṇhe paggahārahan’ti yaṁ vacanaṁ, taṁ micchā.

Yadi tathāgatena bhaṇitaṁ—

‘niggaṇhe niggahārahaṁ, paggaṇhe paggahārahan’ti, tena hi ‘ahiṁsāya cara loke, piyo hohisi maṁmivā’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā—

‘ahiṁsāya cara loke, piyo hohisi maṁmivā’ti, bhaṇitañca—

‘niggaṇhe niggahārahaṁ, paggaṇhe paggahārahan’ti.

‘Ahiṁsāya cara loke, piyo hohisi maṁmivā’ti sabbesaṁ, mahārāja, tathāgatānaṁ anumataṁ etaṁ, esā anusiṭṭhi, esā dhammadesanā, dhammo hi, mahārāja, ahiṁsālakkhaṇo, sabhāvavacanaṁ etaṁ.

Yaṁ pana, mahārāja, tathāgato āha—

‘niggaṇhe niggahārahaṁ, paggaṇhe paggahārahan’ti, bhāsā esā, uddhataṁ, mahārāja, cittaṁ niggahetabbaṁ, līnaṁ cittaṁ paggahetabbaṁ.

Akusalaṁ cittaṁ niggahetabbaṁ, kusalaṁ cittaṁ paggahetabbaṁ.

Ayoniso manasikāro niggahetabbo, yoniso manasikāro paggahetabbo.

Micchāpaṭipanno niggahetabbo, sammāpaṭipanno paggahetabbo.

Anariyo niggahetabbo ariyo paggahetabbo.

Coro niggahetabbo, acoro paggahetabbo”ti.

“Hotu, bhante nāgasena, idāni tvaṁ paccāgatosi mama visayaṁ, yamahaṁ pucchāmi, so me attho upagato.

Coro pana, bhante nāgasena, niggaṇhantena kathaṁ niggahetabbo”ti?

“Coro, mahārāja, niggaṇhantena evaṁ niggahetabbo, paribhāsanīyo paribhāsitabbo, daṇḍanīyo daṇḍetabbo, pabbājanīyo pabbājetabbo, bandhanīyo bandhitabbo, ghātanīyo ghātetabbo”ti.

“Yaṁ pana, bhante nāgasena, corānaṁ ghātanaṁ, taṁ tathāgatānaṁ anumatan”ti?

“Na hi, mahārājā”ti.

“Kissa pana coro anusāsanīyo anumato tathāgatānan”ti?

“Yo so, mahārāja, ghātīyati, na so tathāgatānaṁ anumatiyā ghātīyati, sayaṅkatena so ghātīyati, api ca dhammānusiṭṭhiyā anusāsīyati, sakkā pana, mahārāja, tayā purisaṁ akārakaṁ anaparādhaṁ vīthiyaṁ carantaṁ gahetvā ghātayitun”ti?

“Na sakkā, bhante”ti.

“Kena kāraṇena, mahārājā”ti?

“Akārakattā, bhante”ti.

“Evameva kho, mahārāja, na coro tathāgatānaṁ anumatiyā haññati, sayaṅkatena so haññati, kiṁ panettha anusāsako kiñci dosaṁ āpajjatī”ti?

“Na hi, bhante”ti.

“Tena hi, mahārāja, tathāgatānaṁ anusiṭṭhi sammānusiṭṭhi hotī”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Ahiṁsāniggahapañho ekādasamo.