sutta » kn » mil » Milindapañha

Meṇḍakapañha

Paṇāmitavagga

12. Bhikkhupaṇāmitapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘akkodhano vigatakhilohamasmī’ti, puna ca tathāgato there sāriputtamoggallāne saparise paṇāmesi, kiṁ nu kho, bhante nāgasena, tathāgato kupito parisaṁ paṇāmesi, udāhu tuṭṭho paṇāmesi, etaṁ tāva jānāhi imaṁ nāmāti?

Yadi, bhante nāgasena, kupito parisaṁ paṇāmesi, tena hi tathāgatassa kodho appaṭivattito, yadi tuṭṭho paṇāmesi, tena hi avatthusmiṁ ajānantena paṇāmitā.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā—

‘akkodhano vigatakhilohamasmī’ti, paṇāmitā ca therā sāriputtamoggallānā saparisā, tañca pana na kopena.

Idha, mahārāja, kocideva puriso mahāpathaviyā mūle vā khāṇuke vā pāsāṇe vā kaṭhale vā visame vā bhūmibhāge khalitvā patati, api nu kho, mahārāja, mahāpathavī kupitā taṁ pātetī”ti?

“Na hi, bhante, natthi mahāpathaviyā kopo vā pasādo vā, anunayappaṭighavippamuttā mahāpathavī, sayameva so alaso khalitvā patito”ti.

“Evameva kho, mahārāja, natthi tathāgatānaṁ kopo vā pasādo vā, anunayappaṭighavippamuttā tathāgatā arahanto sammāsambuddhā, atha kho sayaṁ kateneva te attano aparādhena paṇāmitā.

Idha pana, mahārāja, mahāsamuddo na matena kuṇapena saṁvasati, yaṁ hoti mahāsamudde mataṁ kuṇapaṁ, taṁ khippameva nicchubhati thalaṁ ussāreti.

Api nu kho, mahārāja, mahāsamuddo kupito taṁ kuṇapaṁ nicchubhatī”ti?

“Na hi, bhante, natthi mahāsamuddassa kopo vā pasādo vā, anunayappaṭighavippamutto mahāsamuddo”ti.

“Evameva kho, mahārāja, natthi tathāgatānaṁ kopo vā pasādo vā, anunayappaṭighavippamuttā tathāgatā arahanto sammāsambuddhā, atha kho sayaṁ kateneva te attano aparādhena paṇāmitā.

Yathā, mahārāja, pathaviyā khalito patīyati, evaṁ jinasāsanavare khalito paṇāmīyati.

Yathā, mahārāja, samudde mataṁ kuṇapaṁ nicchubhīyati, evaṁ jinasāsanavare khalito paṇāmīyati.

Yaṁ pana te, mahārāja, tathāgato paṇāmesi, tesaṁ atthakāmo hitakāmo sukhakāmo visuddhikāmo ‘evaṁ ime jātijarābyādhimaraṇehi parimuccissantī’ti—

paṇāmesī”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Bhikkhupaṇāmitapañho dvādasamo.

Paṇāmitavaggo tatiyo.

Imasmiṁ vagge dvādasa pañhā.