sutta » kn » mil » Milindapañha

Meṇḍakapañha

Sabbaññutañāṇavagga

10 Buddhasabbaññubhāvapañha

“Bhante nāgasena, tumhe bhaṇatha—

‘tathāgato sabbaññū’ti.

Puna ca bhaṇatha—

‘tathāgatena sāriputtamoggallānappamukhe bhikkhusaṅghe paṇāmite cātumeyyakā ca sakyā brahmā ca sahampati bījūpamañca vacchataruṇūpamañca upadassetvā bhagavantaṁ pasādesuṁ khamāpesuṁ nijjhattaṁ akaṁsū’ti.

Kiṁ nu kho, bhante nāgasena, aññātā tā upamā tathāgatassa, yāhi tathāgato upamāhi orato khamito upasanto nijjhattaṁ gato?

Yadi, bhante nāgasena, tathāgatassa tā upamā aññātā, tena hi buddho asabbaññū, yadi ñātā, tena hi okassa pasayha vīmaṁsāpekkho paṇāmesi, tena hi tassa akāruññatā sambhavati.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Sabbaññū, mahārāja, tathāgato, tāhi ca upamāhi bhagavā pasanno orato khamito upasanto nijjhattaṁ gato.

Dhammassāmī, mahārāja, tathāgato, tathāgatappavediteheva te opammehi tathāgataṁ ārādhesuṁ tosesuṁ pasādesuṁ, tesañca tathāgato pasanno ‘sādhū’ti abbhānumodi.

Yathā, mahārāja, itthī sāmikassa santakeneva dhanena sāmikaṁ ārādheti toseti pasādeti, tañca sāmiko ‘sādhū’ti abbhānumodati;

evameva kho, mahārāja, cātumeyyakā ca sakyā brahmā ca sahampati tathāgatappavediteheva opammehi tathāgataṁ ārādhesuṁ tosesuṁ pasādesuṁ, tesañca tathāgato pasanno ‘sādhū’ti abbhānumodi.

Yathā vā pana, mahārāja, kappako rañño santakeneva suvaṇṇaphaṇakena rañño uttamaṅgaṁ pasādhayamāno rājānaṁ ārādheti toseti pasādeti, tassa ca rājā pasanno ‘sādhū’ti abbhānumodati, yathicchitamanuppadeti;

evameva kho, mahārāja, cātumeyyakā ca sakyā brahmā ca sahampati tathāgatappavediteheva opammehi tathāgataṁ ārādhesuṁ tosesuṁ pasādesuṁ, tesañca tathāgato pasanno ‘sādhū’ti abbhānumodi.

Yathā vā pana, mahārāja, saddhivihāriko upajjhāyābhataṁ piṇḍapātaṁ gahetvā upajjhāyassa upanāmento upajjhāyaṁ ārādheti toseti pasādeti, tañca upajjhāyo pasanno ‘sādhū’ti abbhānumodati;

evameva kho, mahārāja, cātumeyyakā ca sakyā brahmā ca sahampati tathāgatappavediteheva opammehi tathāgataṁ ārādhesuṁ tosesuṁ pasādesuṁ, tesañca tathāgato pasanno ‘sādhū’ti abbhānumoditvā sabbadukkhaparimuttiyā dhammaṁ desesī”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Buddhasabbaññubhāvapañho dasamo.

Sabbaññutañāṇavaggo catuttho.

Imasmiṁ vagge dasa pañhā.