sutta » kn » mil » Milindapañha

Meṇḍakapañha

Santhavavagga

1. Santhavapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘Santhavato bhayaṁ jātaṁ,

niketā jāyate rajo;

Aniketamasanthavaṁ,

etaṁ ve munidassanan’ti.

Puna ca bhagavatā bhaṇitaṁ—

‘vihāre kāraye ramme, vāsayettha bahussute’ti.

Yadi, bhante nāgasena, tathāgatena bhaṇitaṁ—

‘santhavato bhayaṁ jātaṁ, niketā jāyate rajo.

Aniketamasanthavaṁ, etaṁ ve munidassanan’ti, tena hi ‘vihāre kāraye ramme, vāsayettha bahussute’ti yaṁ vacanaṁ, taṁ micchā.

Yadi tathāgatena bhaṇitaṁ—

‘vihāre kāraye ramme, vāsayettha bahussute’ti, tena hi ‘santhavato bhayaṁ jātaṁ, niketā jāyate rajo.

Aniketamasanthavaṁ, etaṁ ve munidassanan’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā—

‘santhavato bhayaṁ jātaṁ, niketā jāyate rajo.

Aniketamasanthavaṁ, etaṁ ve munidassanan’ti.

Bhaṇitañca—

‘vihāre kāraye ramme, vāsayettha bahussute’ti.

Yaṁ, mahārāja, bhagavatā bhaṇitaṁ—

‘santhavato bhayaṁ jātaṁ, niketā jāyate rajo.

Aniketamasanthavaṁ, etaṁ ve munidassanan’ti, taṁ sabhāvavacanaṁ asesavacanaṁ nissesavacanaṁ nippariyāyavacanaṁ samaṇānucchavaṁ samaṇasāruppaṁ samaṇappatirūpaṁ samaṇārahaṁ samaṇagocaraṁ samaṇappaṭipadā samaṇappaṭipatti.

Yathā, mahārāja, āraññako migo araññe pavane caramāno nirālayo aniketo yathicchakaṁ sayati;

evameva kho, mahārāja, bhikkhunā ‘santhavato bhayaṁ jātaṁ, niketā jāyate rajo.

Aniketamasanthavaṁ, etaṁ ve munidassanan’ti cintetabbaṁ.

Yaṁ pana, mahārāja, bhagavatā bhaṇitaṁ—

‘vihāre kāraye ramme, vāsayettha bahussute’ti, taṁ dve atthavase sampassamānena bhagavatā bhaṇitaṁ.

Katame dve?

Vihāradānaṁ nāma sabbabuddhehi vaṇṇitaṁ anumataṁ thomitaṁ pasatthaṁ, taṁ te vihāradānaṁ datvā jātijarāmaraṇā parimuccissantīti.

Ayaṁ tāva paṭhamo ānisaṁso vihāradāne.

Puna caparaṁ vihāre vijjamāne bhikkhuniyo byattasaṅketā bhavissanti, sulabhaṁ dassanaṁ dassanakāmānaṁ, anikete duddassanā bhavissantīti.

Ayaṁ dutiyo ānisaṁso vihāradāne.

Ime dve atthavase sampassamānena bhagavatā bhaṇitaṁ—

‘vihāre kāraye ramme, vāsayettha bahussute’ti, na tattha buddhaputtena ālayo karaṇīyo nikete”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Santhavapañho paṭhamo.