sutta » kn » mil » Milindapañha

Meṇḍakapañha

Santhavavagga

2. Udarasaṁyatapañha

“Bhante nāgasena, bhāsitampetaṁ bhagavatā—

‘Uttiṭṭhe nappamajjeyya,

udare saṁyato siyā’ti.

Puna ca bhagavatā bhaṇitaṁ—

‘ahaṁ kho panudāyi, appekadā iminā pattena samatitthikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti.

Yadi, bhante nāgasena, bhagavatā bhaṇitaṁ—

‘uttiṭṭhe nappamajjeyya, udare saṁyato siyā’ti, tena hi ‘ahaṁ kho panudāyi, appekadā iminā pattena samatitthikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti yaṁ vacanaṁ, taṁ micchā.

Yadi tathāgatena bhaṇitaṁ—

‘ahaṁ kho panudāyi, appekadā iminā pattena samatitthikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti, tena hi ‘uttiṭṭhe nappamajjeyya, udare saṁyato siyā’ti tampi vacanaṁ micchā.

Ayampi ubhato koṭiko pañho tavānuppatto, so tayā nibbāhitabbo”ti.

“Bhāsitampetaṁ, mahārāja, bhagavatā—

‘uttiṭṭhe nappamajjeyya, udare saṁyato siyā’ti, bhaṇitañca—

‘ahaṁ kho panudāyi, appekadā iminā pattena samatitthikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti.

Yaṁ, mahārāja, bhagavatā bhaṇitaṁ—

‘uttiṭṭhe nappamajjeyya, udare saṁyato siyā’ti, taṁ sabhāvavacanaṁ asesavacanaṁ nissesavacanaṁ nippariyāyavacanaṁ bhūtavacanaṁ tacchavacanaṁ yāthāvavacanaṁ aviparītavacanaṁ isivacanaṁ munivacanaṁ bhagavantavacanaṁ arahantavacanaṁ paccekabuddhavacanaṁ jinavacanaṁ sabbaññuvacanaṁ tathāgatassa arahato sammāsambuddhassa vacanaṁ.

Udare asaṁyato, mahārāja, pāṇampi hanati, adinnampi ādiyati, paradārampi gacchati, musāpi bhaṇati, majjampi pivati, mātarampi jīvitā voropeti, pitarampi jīvitā voropeti, arahantampi jīvitā voropeti, saṅghampi bhindati, duṭṭhena cittena tathāgatassa lohitampi uppādeti.

Nanu, mahārāja, devadatto udare asaṁyato saṅghaṁ bhinditvā kappaṭṭhiyaṁ kammaṁ āyūhi.

Evarūpāni, mahārāja, aññānipi bahuvidhāni kāraṇāni disvā bhagavatā bhaṇitaṁ—

‘uttiṭṭhe nappamajjeyya, udare saṁyato siyā’ti.

Udare saṁyato, mahārāja, catusaccābhisamayaṁ abhisameti, cattāri sāmaññaphalāni sacchikaroti, catūsu paṭisambhidāsu aṭṭhasu samāpattīsu chasu abhiññāsu vasībhāvaṁ pāpuṇāti, kevalañca samaṇadhammaṁ pūreti.

Nanu, mahārāja, sukapotako udare saṁyato hutvā yāva tāvatiṁsabhavanaṁ kampetvā sakkaṁ devānamindaṁ upaṭṭhānamupanesi, evarūpāni, mahārāja, aññānipi bahuvidhāni kāraṇāni disvā bhagavatā bhaṇitaṁ—

‘uttiṭṭhe nappamajjeyya, udare saṁyato siyā’ti.

Yaṁ pana, mahārāja, bhagavatā bhaṇitaṁ—

‘ahaṁ kho panudāyi appekadā iminā pattena samatitthikampi bhuñjāmi, bhiyyopi bhuñjāmī’ti, taṁ katakiccena niṭṭhitakiriyena siddhatthena vusitavosānena nirāvaraṇena sabbaññunā sayambhunā tathāgatena attānaṁ upādāya bhaṇitaṁ.

Yathā, mahārāja, vantassa virittassa anuvāsitassa āturassa sappāyakiriyā icchitabbā hoti;

evameva kho, mahārāja, sakilesassa adiṭṭhasaccassa udare saṁyamo karaṇīyo hoti.

Yathā, mahārāja, maṇiratanassa sappabhāsassa jātimantassa abhijātiparisuddhassa majjananighaṁsanaparisodhanena karaṇīyaṁ na hoti;

evameva kho, mahārāja, tathāgatassa buddhavisaye pāramiṁ gatassa kiriyākaraṇesu āvaraṇaṁ na hotī”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Udarasaṁyatapañho dutiyo.