sutta » kn » mil » Milindapañha

Anumānapañha

Nippapañcavagga

3. Khīṇāsavasatisammosapañha

“Bhante nāgasena, atthi arahato satisammoso”ti?

“Vigatasatisammosā kho, mahārāja, arahanto, natthi arahantānaṁ satisammoso”ti.

“Āpajjeyya pana, bhante, arahā āpattin”ti?

“Āma, mahārājā”ti.

“Kismiṁ vatthusmin”ti?

“Kuṭikāre, mahārāja, sañcaritte, vikāle kālasaññāya, pavārite appavāritasaññāya, anatiritte atirittasaññāyā”ti.

“Bhante nāgasena, tumhe bhaṇatha—

‘ye āpattiṁ āpajjanti, te dvīhi kāraṇehi āpajjanti anādariyena vā ajānanena vā’ti.

Api nu kho, bhante, arahato anādariyaṁ hoti, yaṁ arahā āpattiṁ āpajjatī”ti?

“Na hi, mahārājā”ti.

“Yadi, bhante nāgasena, arahā āpattiṁ āpajjati, natthi ca arahato anādariyaṁ, tena hi atthi arahato satisammoso”ti?

“Natthi, mahārāja, arahato satisammoso, āpattiñca arahā āpajjatī”ti.

“Tena hi, bhante, kāraṇena maṁ saññāpehi, kiṁ tattha kāraṇan”ti?

“Dveme, mahārāja, kilesā lokavajjaṁ paṇṇattivajjañcāti.

Katamaṁ, mahārāja, lokavajjaṁ?

Dasa akusalakammapathā, idaṁ vuccati lokavajjaṁ.

Katamaṁ paṇṇattivajjaṁ?

Yaṁ loke atthi samaṇānaṁ ananucchavikaṁ ananulomikaṁ, gihīnaṁ anavajjaṁ.

Tattha bhagavā sāvakānaṁ sikkhāpadaṁ paññapeti ‘yāvajīvaṁ anatikkamanīyan’ti.

Vikālabhojanaṁ, mahārāja, lokassa anavajjaṁ, taṁ jinasāsane vajjaṁ.

Bhūtagāmavikopanaṁ, mahārāja, lokassa anavajjaṁ, taṁ jinasāsane vajjaṁ.

Udake hassadhammaṁ, mahārāja, lokassa anavajjaṁ, taṁ jinasāsane vajjaṁ.

Iti evarūpāni evarūpāni, mahārāja, jinasāsane vajjāni, idaṁ vuccati paṇṇattivajjaṁ.

Lokavajjaṁ abhabbo khīṇāsavo taṁ ajjhācarituṁ.

Yaṁ kilesaṁ paṇṇattivajjaṁ, taṁ ajānanto āpajjeyya.

Avisayo, mahārāja, ekaccassa arahato sabbaṁ jānituṁ, na hi tassa balaṁ atthi sabbaṁ jānituṁ.

Anaññātaṁ, mahārāja, arahato itthipurisānaṁ nāmampi gottampi, maggopi tassa mahiyā anaññāto;

vimuttiṁyeva, mahārāja, ekacco arahā jāneyya;

chaḷabhiñño arahā sakavisayaṁ jāneyya;

sabbaññū, mahārāja, tathāgatova sabbaṁ jānātī”ti.

“Sādhu, bhante nāgasena, evametaṁ tathā sampaṭicchāmī”ti.

Khīṇāsavasatisammosapañho tatiyo.