sutta » kn » mil » Milindapañha

Anumānapañha

Nippapañcavagga

7. Yakkhapañha

“Bhante nāgasena, atthi loke yakkhā nāmā”ti?

“Āma, mahārāja, atthi loke yakkhā nāmā”ti.

“Cavanti pana te, bhante, yakkhā tamhā yoniyā”ti?

“Āma, mahārāja, cavanti te yakkhā tamhā yoniyā”ti.

“Kissa pana, bhante nāgasena, tesaṁ matānaṁ yakkhānaṁ sarīraṁ na dissati, kuṇapagandhopi na vāyatī”ti?

“Dissati, mahārāja, matānaṁ yakkhānaṁ sarīraṁ, kuṇapagandhopi tesaṁ vāyati, matānaṁ, mahārāja, yakkhānaṁ sarīraṁ kīṭavaṇṇena vā dissati, kimivaṇṇena vā dissati, kipillikavaṇṇena vā dissati, paṭaṅgavaṇṇena vā dissati, ahivaṇṇena vā dissati, vicchikavaṇṇena vā dissati, satapadivaṇṇena vā dissati, dijavaṇṇena vā dissati, migavaṇṇena vā dissatī”ti.

“Ko hi, bhante nāgasena, añño idaṁ pañhaṁ puṭṭho visajjeyya aññatra tavādisena buddhimatā”ti.

Yakkhapañho sattamo.