sutta » kn » mil » Milindapañha

Anumānapañha

Vessantaravagga

12. Nibbānasannihitapañha

“Bhante nāgasena, atthi so padeso puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya uddhaṁ vā adho vā tiriyaṁ vā, yattha nibbānaṁ sannihitan”ti?

“Natthi, mahārāja, so padeso puratthimāya vā disāya dakkhiṇāya vā disāya pacchimāya vā disāya uttarāya vā disāya uddhaṁ vā adho vā tiriyaṁ vā, yattha nibbānaṁ sannihitan”ti.

“Yadi, bhante nāgasena, natthi nibbānassa sannihitokāso, tena hi natthi nibbānaṁ?

Yesañca taṁ nibbānaṁ sacchikataṁ, tesampi sacchikiriyā micchā, kāraṇaṁ tattha vakkhāmi.

Yathā, bhante nāgasena, mahiyā dhaññuṭṭhānaṁ khettaṁ atthi, gandhuṭṭhānaṁ pupphaṁ atthi, pupphuṭṭhānaṁ gumbo atthi, phaluṭṭhānaṁ rukkho atthi, ratanuṭṭhānaṁ ākaro atthi, tattha yo koci yaṁ yaṁ icchati, so tattha gantvā taṁ taṁ harati;

evameva kho, bhante nāgasena, yadi nibbānaṁ atthi, tassa nibbānassa uṭṭhānokāsopi icchitabbo, yasmā ca kho, bhante nāgasena, nibbānassa uṭṭhānokāso natthi, tasmā natthi nibbānanti brūmi, yesañca nibbānaṁ sacchikataṁ, tesampi sacchikiriyā micchā”ti.

“Natthi, mahārāja, nibbānassa sannihitokāso, atthi cetaṁ nibbānaṁ, sammāpaṭipanno yoniso manasikārena nibbānaṁ sacchikaroti.

Yathā pana, mahārāja, atthi aggi nāma, natthi tassa sannihitokāso, dve kaṭṭhāni saṅghaṭṭento aggiṁ adhigacchati;

evameva kho, mahārāja, atthi nibbānaṁ, natthi tassa sannihitokāso, sammāpaṭipanno yoniso manasikārena nibbānaṁ sacchikaroti.

Yathā vā pana, mahārāja, atthi satta ratanāni nāma.

Seyyathidaṁ—

cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ pariṇāyakaratanaṁ.

Na ca tesaṁ ratanānaṁ sannihitokāso atthi, khattiyassa pana sammāpaṭipannassa paṭipattibalena tāni ratanāni upagacchanti.

Evameva kho, mahārāja, atthi nibbānaṁ, natthi tassa sannihitokāso, sammāpaṭipanno yoniso manasikārena nibbānaṁ sacchikarotī”ti.

“Bhante nāgasena, nibbānassa sannihitokāso mā hotu, atthi pana taṁ ṭhānaṁ, yattha ṭhito sammāpaṭipanno nibbānaṁ sacchikarotī”ti?

“Āma, mahārāja, atthi taṁ ṭhānaṁ, yattha ṭhito sammāpaṭipanno nibbānaṁ sacchikarotī”ti.

“Katamaṁ pana, bhante, taṁ ṭhānaṁ, yattha ṭhito sammāpaṭipanno nibbānaṁ sacchikarotī”ti?

“Sīlaṁ, mahārāja, ṭhānaṁ, sīle patiṭṭhito yoniso manasikaronto sakkayavanepi cīnavilātepi alasandepi nigumbepi kāsikosalepi kasmīrepi gandhārepi nagamuddhanipi brahmalokepi yattha katthacipi ṭhito sammāpaṭipanno nibbānaṁ sacchikaroti.

Yathā, mahārāja, yo koci cakkhumā puriso sakayavanepi cīnavilātepi alasandepi nigumbepi kāsikosalepi kasmīrepi gandhārepi nagamuddhanipi brahmalokepi yattha katthacipi ṭhito ākāsaṁ passati;

evameva kho, mahārāja, sīle patiṭṭhito yoniso manasikaronto sakayavanepi …pe…

yattha katthacipi ṭhito sammāpaṭipanno nibbānaṁ sacchikaroti.

Yathā vā pana, mahārāja, sakayavanepi …pe…

yattha katthacipi ṭhitassa pubbadisā atthi;

evameva kho, mahārāja, sīle patiṭṭhitassa yoniso manasikarontassa sakkayavanepi …pe…

yattha katthacipi ṭhitassa sammāpaṭipannassa atthi nibbānasacchikiriyā”ti.

“Sādhu, bhante nāgasena, desitaṁ tayā nibbānaṁ, desitā nibbānasacchikiriyā, parikkhatā sīlaguṇā, dassitā sammāpaṭipatti, ussāpito dhammaddhajo, saṇṭhapitā dhammanetti, avañjho suppayuttānaṁ sammāpayogo, evametaṁ gaṇivarapavara tathā sampaṭicchāmī”ti.

Nibbānasannihitapañho dvādasamo.

Vessantaravaggo tatiyo.

Imasmiṁ vagge dvādasa pañhā.