sutta » kn » mil » Milindapañha

7 Opammakathāpañha

Mātikā

“Bhante nāgasena, katihaṅgehi samannāgato bhikkhu arahattaṁ sacchikarotī”ti?

“Idha, mahārāja, arahattaṁ sacchikātukāmena bhikkhunā—

Gadrabhassa ekaṁ aṅgaṁ gahetabbaṁ.

Kukkuṭassa pañca aṅgāni gahetabbāni.

Kalandakassa ekaṁ aṅgaṁ gahetabbaṁ.

Dīpiniyā ekaṁ aṅgaṁ gahetabbaṁ.

Dīpikassa dve aṅgāni gahetabbāni.

Kummassa pañca aṅgāni gahetabbāni.

Vaṁsassa ekaṁ aṅgaṁ gahetabbaṁ.

Cāpassa ekaṁ aṅgaṁ gahetabbaṁ.

Vāyasassa dve aṅgāni gahetabbāni.

Makkaṭassa dve aṅgāni gahetabbāni.

Gadrabhavaggo paṭhamo.

Lābulatāya ekaṁ aṅgaṁ gahetabbaṁ.

Padumassa tīṇi aṅgāni gahetabbāni.

Bījassa dve aṅgāni gahetabbāni.

Sālakalyāṇikāya ekaṁ aṅgaṁ gahetabbaṁ.

Nāvāya tīṇi aṅgāni gahetabbāni.

Nāvālagganakassa dve aṅgāni gahetabbāni.

Kūpassa ekaṁ aṅgaṁ gahetabbaṁ.

Niyāmakassa tīṇi aṅgāni gahetabbāni.

Kammakārassa ekaṁ aṅgaṁ gahetabbaṁ.

Samuddassa pañca aṅgāni gahetabbāni.

Samuddavaggo dutiyo.

Pathaviyā pañca aṅgāni gahetabbāni.

Āpassa pañca aṅgāni gahetabbāni.

Tejassa pañca aṅgāni gahetabbāni.

Vāyussa pañca aṅgāni gahetabbāni.

Pabbatassa pañca aṅgāni gahetabbāni.

Ākāsassa pañca aṅgāni gahetabbāni.

Candassa pañca aṅgāni gahetabbāni.

Sūriyassa satta aṅgāni gahetabbāni.

Sakkassa tīṇi aṅgāni gahetabbāni.

Cakkavattissa cattāri aṅgāni gahetabbāni.

Pathavīvaggo tatiyo.

Upacikāya ekaṁ aṅgaṁ gahetabbaṁ.

Biḷārassa dve aṅgāni gahetabbāni.

Undūrassa ekaṁ aṅgaṁ gahetabbaṁ.

Vicchikassa ekaṁ aṅgaṁ gahetabbaṁ.

Nakulassa ekaṁ aṅgaṁ gahetabbaṁ.

Jarasiṅgālassa dve aṅgāni gahetabbāni.

Migassa tīṇi aṅgāni gahetabbāni.

Gorūpassa cattāri aṅgāni gahetabbāni.

Varāhassa dve aṅgāni gahetabbāni.

Hatthissa pañca aṅgāni gahetabbāni.

Upacikāvaggo catuttho.

Sīhassa satta aṅgāni gahetabbāni.

Cakkavākassa tīṇi aṅgāni gahetabbāni.

Peṇāhikāya dve aṅgāni gahetabbāni.

Gharakapotassa ekaṁ aṅgaṁ gahetabbaṁ.

Ulūkassa dve aṅgāni gahetabbāni.

Satapattassa ekaṁ aṅgaṁ gahetabbaṁ.

Vaggulissa dve aṅgāni gahetabbāni.

Jalūkāya ekaṁ aṅgaṁ gahetabbaṁ.

Sappassa tīṇi aṅgāni gahetabbāni.

Ajagarassa ekaṁ aṅgaṁ gahetabbaṁ.

Sīhavaggo pañcamo.

Panthamakkaṭakassa ekaṁ aṅgaṁ gahetabbaṁ.

Thanasitadārakassa ekaṁ aṅgaṁ gahetabbaṁ.

Cittakadharakummassa ekaṁ aṅgaṁ gahetabbaṁ.

Pavanassa pañca aṅgāni gahetabbāni.

Rukkhassa tīṇi aṅgāni gahetabbāni.

Meghassa pañca aṅgāni gahetabbāni.

Maṇiratanassa tīṇi aṅgāni gahetabbāni.

Māgavikassa cattāri aṅgāni gahetabbāni.

Bāḷisikassa dve aṅgāni gahetabbāni.

Tacchakassa dve aṅgāni gahetabbāni.

Makkaṭavaggo chaṭṭho.

Kumbhassa ekaṁ aṅgaṁ gahetabbaṁ.

Kāḷāyasassa dve aṅgāni gahetabbāni.

Chattassa tīṇi aṅgāni gahetabbāni.

Khettassa tīṇi aṅgāni gahetabbāni.

Agadassa dve aṅgāni gahetabbāni.

Bhojanassa tīṇi aṅgāni gahetabbāni.

Issāsassa cattāri aṅgāni gahetabbāni.

Kumbhavaggo sattamo.

Rañño cattāri aṅgāni gahetabbāni.

Dovārikassa dve aṅgāni gahetabbāni.

Nisadāya ekaṁ aṅgaṁ gahetabbaṁ.

Padīpassa dve aṅgāni gahetabbāni.

Mayūrassa dve aṅgāni gahetabbāni.

Turaṅgassa dve aṅgāni gahetabbāni.

Soṇḍikassa dve aṅgāni gahetabbāni.

Indakhīlassa dve aṅgāni gahetabbāni.

Tulāya ekaṁ aṅgaṁ gahetabbaṁ.

Khaggassa dve aṅgāni gahetabbāni.

Macchassa dve aṅgāni gahetabbāni.

Iṇaggāhakassa ekaṁ aṅgaṁ gahetabbaṁ.

Byādhitassa dve aṅgāni gahetabbāni.

Matassa dve aṅgāni gahetabbāni.

Nadiyā dve aṅgāni gahetabbāni.

Usabhassa ekaṁ aṅgaṁ gahetabbaṁ.

Maggassa dve aṅgāni gahetabbāni.

Suṅkasāyikassa ekaṁ aṅgaṁ gahetabbaṁ.

Corassa tīṇi aṅgāni gahetabbāni.

Sakuṇagghiyā ekaṁ aṅgaṁ gahetabbaṁ.

Sunakhassa ekaṁ aṅgaṁ gahetabbaṁ.

Tikicchakassa tīṇi aṅgāni gahetabbāni.

Gabbhiniyā dve aṅgāni gahetabbāni.

Camariyā ekaṁ aṅgaṁ gahetabbaṁ.

Kikiyā dve aṅgāni gahetabbāni.

Kapotikāya tīṇi aṅgāni gahetabbāni.

Ekanayanassa dve aṅgāni gahetabbāni.

Kassakassa tīṇi aṅgāni gahetabbāni.

Jambukasiṅgāliyā ekaṁ aṅgaṁ gahetabbaṁ.

Caṅgavārakassa dve aṅgāni gahetabbāni.

Dabbiyā ekaṁ aṅgaṁ gahetabbaṁ.

Iṇasādhakassa tīṇi aṅgāni gahetabbāni.

Anuvicinakassa ekaṁ aṅgaṁ gahetabbaṁ.

Sārathissa dve aṅgāni gahetabbāni.

Bhojakassa dve aṅgāni gahetabbāni.

Tunnavāyassa ekaṁ aṅgaṁ gahetabbaṁ.

Nāvikassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhamarassa dve aṅgāni gahetabbānī”ti.

Mātikā niṭṭhitā.