sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

1. Gadrabhaṅgapañha

“Bhante nāgasena, ‘gadrabhassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, gadrabho nāma saṅkārakūṭepi catukkepi siṅghāṭakepi gāmadvārepi thusarāsimhipi yattha katthaci sayati, na sayanabahulo hoti;

evameva kho, mahārāja, yoginā yogāvacarena tiṇasanthārepi paṇṇasanthārepi kaṭṭhamañcakepi chamāyapi yattha katthaci cammakhaṇḍaṁ pattharitvā yattha katthaci sayitabbaṁ, na sayanabahulena bhavitabbaṁ.

Idaṁ, mahārāja, gadrabhassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena ‘kaliṅgarūpadhānā, bhikkhave, etarahi mama sāvakā viharanti appamattā ātāpino padhānasmin’ti.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatināpi—

‘Pallaṅkena nisinnassa,

jaṇṇuke nābhivassati;

Alaṁ phāsuvihārāya,

pahitattassa bhikkhuno’”ti.

Gadrabhaṅgapañho paṭhamo.