sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

2. Kukkuṭaṅgapañha

“Bhante nāgasena, ‘kukkuṭassa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, kukkuṭo kālena samayena paṭisallīyati;

evameva kho, mahārāja, yoginā yogāvacarena kālena samayeneva cetiyaṅgaṇaṁ sammajjitvā pānīyaṁ paribhojanīyaṁ upaṭṭhapetvā sarīraṁ paṭijaggitvā nahāyitvā cetiyaṁ vanditvā vuḍḍhānaṁ bhikkhūnaṁ dassanāya gantvā kālena samayena suññāgāraṁ pavisitabbaṁ.

Idaṁ, mahārāja, kukkuṭassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, kukkuṭo kālena samayeneva vuṭṭhāti;

evameva kho, mahārāja, yoginā yogāvacarena kālena samayeneva vuṭṭhahitvā cetiyaṅgaṇaṁ sammajjitvā pānīyaṁ paribhojanīyaṁ upaṭṭhapetvā sarīraṁ paṭijaggitvā cetiyaṁ vanditvā punadeva suññāgāraṁ pavisitabbaṁ.

Idaṁ, mahārāja, kukkuṭassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, kukkuṭo pathaviṁ khaṇitvā khaṇitvā ajjhohāraṁ ajjhoharati;

evameva kho, mahārāja, yoginā yogāvacarena paccavekkhitvā paccavekkhitvā ajjhohāraṁ ajjhoharitabbaṁ ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya, iti purāṇañca vedanaṁ paṭihaṅkhāmi navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cā’ti.

Idaṁ, mahārāja, kukkuṭassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena—

‘Kantāre puttamaṁsaṁva,

akkhassabbhañjanaṁ yathā;

Evaṁ āhari āhāraṁ,

yāpanatthamamucchito’ti.

Puna caparaṁ, mahārāja, kukkuṭo sacakkhukopi rattiṁ andho hoti;

evameva kho, mahārāja, yoginā yogāvacarena anandheneva andhena viya bhavitabbaṁ, araññepi gocaragāme piṇḍāya carantenapi rajanīyesu rūpasaddagandharasaphoṭṭhabbadhammesu andhena badhirena mūgena viya bhavitabbaṁ, na nimittaṁ gahetabbaṁ, nānubyañjanaṁ gahetabbaṁ.

Idaṁ, mahārāja, kukkuṭassa catutthaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena mahākaccāyanena—

‘Cakkhumāssa yathā andho,

sotavā badhiro yathā;

Paññavāssa yathā mūgo,

balavā dubbaloriva;

Attaatthe samuppanne,

sayetha matasāyikan’ti.

Puna caparaṁ, mahārāja, kukkuṭo leḍḍudaṇḍalaguḷamuggarehi paripātiyantopi sakaṁ gehaṁ na vijahati;

evameva kho, mahārāja, yoginā yogāvacarena cīvarakammaṁ karontenapi navakammaṁ karontenapi vattappaṭivattaṁ karontenapi uddisantenapi uddisāpentenapi yoniso manasikāro na vijahitabbo, sakaṁ kho panetaṁ, mahārāja, yogino gehaṁ, yadidaṁ yoniso manasikāro.

Idaṁ, mahārāja, kukkuṭassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena ‘ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo?

Yadidaṁ cattāro satipaṭṭhānā’ti.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatināpi—

‘Yathā sudanto mātaṅgo,

sakaṁ soṇḍaṁ na maddati;

Bhakkhābhakkhaṁ vijānāti,

attano vuttikappanaṁ.

Tatheva buddhaputtena,

Appamattena vā pana;

Jinavacanaṁ na madditabbaṁ,

Manasikāravaruttaman’”ti.

Kukkuṭaṅgapañho dutiyo.