sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

3. Kalandakaṅgapañha

“Bhante nāgasena, ‘kalandakassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, kalandako paṭisattumhi opatante naṅguṭṭhaṁ papphoṭetvā mahantaṁ katvā teneva naṅguṭṭhalaguḷena paṭisattuṁ paṭibāhati;

evameva kho, mahārāja, yoginā yogāvacarena kilesasattumhi opatante satipaṭṭhānalaguḷaṁ papphoṭetvā mahantaṁ katvā teneva satipaṭṭhānalaguḷena sabbakilesā paṭibāhitabbā.

Idaṁ, mahārāja, kalandakassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena cūḷapanthakena—

‘Yadā kilesā opatanti,

sāmaññaguṇadhaṁsanā;

Satipaṭṭhānalaguḷena,

hantabbā te punappunan’”ti.

Kalandakaṅgapañho tatiyo.