sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

4. Dīpiniyaṅgapañha

“Bhante nāgasena, ‘dīpiniyā ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, dīpinī sakiṁyeva gabbhaṁ gaṇhāti, na punappunaṁ purisaṁ upeti?

Evameva kho, mahārāja, yoginā yogāvacarena āyatiṁ paṭisandhiṁ uppattiṁ gabbhaseyyaṁ cutiṁ bhedaṁ khayaṁ vināsaṁ saṁsārabhayaṁ duggatiṁ visamaṁ sampīḷitaṁ disvā ‘punabbhave nappaṭisandahissāmī’ti yoniso manasikāro karaṇīyo.

Idaṁ, mahārāja, dīpiniyā ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena suttanipāte dhaniyagopālakasutte—

‘Usabhoriva chetva bandhanāni,

Nāgo pūtilataṁva dālayitvā;

Nāhaṁ punupessaṁ gabbhaseyyaṁ,

Atha ce patthayasī pavassa devā’”ti.

Dīpiniyaṅgapañho catuttho.