sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

8. Cāpaṅgapañha

“Bhante nāgasena, ‘cāpassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, cāpo sutacchito namito yāvaggamūlaṁ samakameva anunamati nappaṭitthambhati;

evameva kho, mahārāja, yoginā yogāvacarena theranavamajjhimasamakesu anunamitabbaṁ nappaṭipharitabbaṁ.

Idaṁ, mahārāja, cāpassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena vidhura (puṇṇaka) jātake—

‘Cāpovūnudaro dhīro,

vaṁso vāpi pakampaye;

Paṭilomaṁ na vatteyya,

sa rājavasatiṁ vase’”ti.

Cāpaṅgapañho aṭṭhamo.