sutta » kn » mil » Milindapañha

Opammakathāpañha

Gadrabhavagga

9. Vāyasaṅgapañha

“Bhante nāgasena, ‘vāyasassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, vāyaso āsaṅkitaparisaṅkito yattappayatto carati;

evameva kho, mahārāja, yoginā yogāvacarena āsaṅkitaparisaṅkitena yattapayattena upaṭṭhitāya satiyā saṁvutehi indriyehi caritabbaṁ.

Idaṁ, mahārāja, vāyasassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, vāyaso yaṁ kiñci bhojanaṁ disvā ñātīhi saṁvibhajitvā bhuñjati;

evameva kho, mahārāja, yoginā yogāvacarena ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi paṭivibhattabhoginā bhavitabbaṁ sīlavantehi sabrahmacārīhi.

Idaṁ, mahārāja, vāyasassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Sace me upanāmenti,

yathāladdhaṁ tapassino;

Sabbe saṁvibhajitvāna,

tato bhuñjāmi bhojanan’”ti.

Vāyasaṅgapañho navamo.