sutta » kn » mil » Milindapañha

Opammakathāpañha

Samuddavagga

2. Padumaṅgapañha

“Bhante nāgasena, ‘padumassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, padumaṁ udake jātaṁ udake saṁvaddhaṁ anupalittaṁ udakena;

evameva kho, mahārāja, yoginā yogāvacarena kule gaṇe lābhe yase sakkāre sammānanāya paribhogapaccayesu ca sabbattha anupalittena bhavitabbaṁ.

Idaṁ, mahārāja, padumassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, padumaṁ udakā accuggamma ṭhāti;

evameva kho, mahārāja, yoginā yogāvacarena sabbalokaṁ abhibhavitvā accuggamma lokuttaradhamme ṭhātabbaṁ.

Idaṁ, mahārāja, padumassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, padumaṁ appamattakenapi anilena eritaṁ calati;

evameva kho, mahārāja, yoginā yogāvacarena appamattakesupi kilesesu saṁyamo karaṇīyo, bhayadassāvinā viharitabbaṁ.

Idaṁ, mahārāja, padumassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena ‘aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesū’”ti.

Padumaṅgapañho dutiyo.