sutta » kn » mil » Milindapañha

Opammakathāpañha

Samuddavagga

3. Bījaṅgapañha

“Bhante nāgasena, ‘bījassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, bījaṁ appakampi samānaṁ bhaddake khette vuttaṁ deve sammā dhāraṁ pavecchante subahūni phalāni anudassati;

evameva kho, mahārāja, yoginā yogāvacarena yathā paṭipāditaṁ sīlaṁ kevalaṁ sāmaññaphalamanudassati.

Evaṁ sammā paṭipajjitabbaṁ.

Idaṁ, mahārāja, bījassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, bījaṁ suparisodhite khette ropitaṁ khippameva saṁvirūhati;

evameva kho, mahārāja, yoginā yogāvacarena mānasaṁ supariggahitaṁ suññāgāre parisodhitaṁ satipaṭṭhānakhettavare khittaṁ khippameva virūhati.

Idaṁ, mahārāja, bījassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena anuruddhena—

‘Yathāpi khette parisuddhe,

bījañcassa patiṭṭhitaṁ;

Vipulaṁ tassa phalaṁ hoti,

api toseti kassakaṁ.

Tatheva yogino cittaṁ,

suññāgāre visodhitaṁ;

Satipaṭṭhānakhettamhi,

khippameva virūhatī’”ti.

Bījaṅgapañho tatiyo.