sutta » kn » mil » Milindapañha

Opammakathāpañha

Samuddavagga

8. Niyāmakaṅgapañha

“Bhante nāgasena, ‘niyāmakassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, niyāmako rattindivaṁ satataṁ samitaṁ appamatto yattappayatto nāvaṁ sāreti;

evameva kho, mahārāja, yoginā yogāvacarena cittaṁ niyāmayamānena rattindivaṁ satataṁ samitaṁ appamattena yattappayattena yoniso manasikārena cittaṁ niyāmetabbaṁ.

Idaṁ, mahārāja, niyāmakassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena dhammapade—

‘Appamādaratā hotha,

sacittamanurakkhatha;

Duggā uddharathattānaṁ,

paṅke sannova kuñjaro’ti.

Puna caparaṁ, mahārāja, niyāmakassa yaṁ kiñci mahāsamudde kalyāṇaṁ vā pāpakaṁ vā, sabbaṁ taṁ viditaṁ hoti;

evameva kho, mahārāja, yoginā yogāvacarena kusalākusalaṁ sāvajjānavajjaṁ hīnappaṇītaṁ kaṇhasukkasappaṭibhāgaṁ vijānitabbaṁ.

Idaṁ, mahārāja, niyāmakassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, niyāmako yante muddikaṁ deti ‘mā koci yantaṁ āmasitthā’ti;

evameva kho, mahārāja, yoginā yogāvacarena citte saṁvaramuddikā dātabbā ‘mā kiñci pāpakaṁ akusalavitakkaṁ vitakkesī’ti, idaṁ, mahārāja, niyāmakassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena saṁyuttanikāyavare—

‘mā, bhikkhave, pāpake akusale vitakke vitakkeyyātha, seyyathidaṁ—

kāmavitakkaṁ byāpādavitakkaṁ vihiṁsāvitakkan’”ti.

Niyāmakaṅgapañho aṭṭhamo.