sutta » kn » mil » Milindapañha

Opammakathāpañha

Samuddavagga

9. Kammakāraṅgapañha

“Bhante nāgasena, ‘kammakārassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, kammakāro evaṁ cintayati ‘bhatako ahaṁ imāya nāvāya kammaṁ karomi, imāyāhaṁ nāvāya vāhasā bhattavetanaṁ labhāmi, na me pamādo karaṇīyo, appamādena me ayaṁ nāvā vāhetabbā’ti;

evameva kho, mahārāja, yoginā yogāvacarena evaṁ cintayitabbaṁ ‘imaṁ kho ahaṁ cātumahābhūtikaṁ kāyaṁ sammasanto satataṁ samitaṁ appamatto upaṭṭhitassati sato sampajāno samāhito ekaggacitto jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāsehi parimuccissāmīti appamādo me karaṇīyo’ti.

Idaṁ, mahārāja, kammakārassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Kāyaṁ imaṁ sammasatha,

parijānātha punappunaṁ;

Kāye sabhāvaṁ disvāna,

dukkhassantaṁ karissathā’”ti.

Kammakāraṅgapañho navamo.