sutta » kn » mil » Milindapañha

Opammakathāpañha

Samuddavagga

10. Samuddaṅgapañha

“Bhante nāgasena, ‘samuddassa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, mahāsamuddo matena kuṇapena saddhiṁ na saṁvasati;

evameva kho, mahārāja, yoginā yogāvacarena rāgadosamohamānadiṭṭhimakkhapaḷāsaissāmacchariyamāyāsāṭheyyakuṭilavisamaduccaritakilesamalehi saddhiṁ na saṁvasitabbaṁ.

Idaṁ, mahārāja, samuddassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, mahāsamuddo muttāmaṇiveḷuriyasaṅkhasilāpavāḷaphalikamaṇivividharatananicayaṁ dhārento pidahati, na bahi vikirati;

evameva kho, mahārāja, yoginā yogāvacarena maggaphalajhānavimokkhasamādhisamāpattivipassanābhiññāvividhaguṇaratanāni adhigantvā pidahitabbāni, na bahi nīharitabbāni.

Idaṁ, mahārāja, samuddassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, mahāsamuddo mahantehi mahābhūtehi saddhiṁ saṁvasati;

evameva kho, mahārāja, yoginā yogāvacarena appicchaṁ santuṭṭhaṁ dhutavādaṁ sallekhavuttiṁ ācārasampannaṁ lajjiṁ pesalaṁ garuṁ bhāvanīyaṁ vattāraṁ vacanakkhamaṁ codakaṁ pāpagarahiṁ ovādakaṁ anusāsakaṁ viññāpakaṁ sandassakaṁ samādapakaṁ samuttejakaṁ sampahaṁsakaṁ kalyāṇamittaṁ sabrahmacāriṁ nissāya vasitabbaṁ.

Idaṁ, mahārāja, mahāsamuddassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, mahāsamuddo navasalilasampuṇṇāhi gaṅgāyamunāaciravatīsarabhūmahīādīhi nadīsatasahassehi antalikkhe saliladhārāhi ca pūritopi sakaṁ velaṁ nātivattati;

evameva kho, mahārāja, yoginā yogāvacarena lābhasakkārasilokavandanamānanapūjanakāraṇā jīvitahetupi sañcicca sikkhāpadavītikkamo na karaṇīyo.

Idaṁ, mahārāja, mahāsamuddassa catutthaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena—

‘Seyyathāpi, mahārāja, mahāsamuddo ṭhitadhammo velaṁ nātikkamati;

evameva kho, mahārāja, yaṁ mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ, taṁ mama sāvakā jīvitahetupi nātikkamantī’ti.

Puna caparaṁ, mahārāja, mahāsamuddo sabbasavantīhi gaṅgāyamunāaciravatīsarabhūmahīhi antalikkhe udakadhārāhipi na paripūrati;

evameva kho, mahārāja, yoginā yogāvacarena uddesaparipucchāsavanadhāraṇavinicchayaabhidhammavinayagāḷhasuttantaviggahapadanikkhepapadasandhi padavibhattinavaṅgajinasāsanavaraṁ suṇantenāpi na tappitabbaṁ.

Idaṁ, mahārāja, mahāsamuddassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena sutasomajātake—

‘Aggi yathā tiṇakaṭṭhaṁ dahanto,

Na tappati sāgaro vā nadīhi;

Evampi ce paṇḍitā rājaseṭṭha,

Sutvā na tappanti subhāsitenā’”ti.

Samuddaṅgapañho dasamo.

Samuddavaggo dutiyo.

Tassuddānaṁ

Lābulatā ca padumaṁ,

bījaṁ sālakalyāṇikā;

Nāvā ca nāvālagganaṁ,

kūpo niyāmako tathā;

Kammakāro samuddo ca,

vaggo tena pavuccatīti.