sutta » kn » mil » Milindapañha

Opammakathāpañha

Pathavīvagga

1. Pathavīaṅgapañha

“Bhante nāgasena, ‘pathaviyā pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, pathavī iṭṭhāniṭṭhāni kappūrāgarutagaracandanakuṅkumādīni ākirantepi pittasemhapubbaruhirasedamedakheḷasiṅghāṇikalasikamuttakarīsādīni ākirantepi tādisāyeva;

evameva kho, mahārāja, yoginā yogāvacarena iṭṭhāniṭṭhe lābhālābhe yasāyase nindāpasaṁsāya sukhadukkhe sabbattha tādināyeva bhavitabbaṁ.

Idaṁ, mahārāja, pathaviyā paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, pathavī maṇḍanavibhūsanāpagatā sakagandhaparibhāvitā;

evameva kho, mahārāja, yoginā yogāvacarena vibhūsanāpagatena sakasīlagandhaparibhāvitena bhavitabbaṁ.

Idaṁ, mahārāja, pathaviyā dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, pathavī nirantarā akhaṇḍacchiddā asusirā bahalā ghanā vitthiṇṇā;

evameva kho, mahārāja, yoginā yogāvacarena nirantaramakhaṇḍacchiddamasusirabahalaghanavitthiṇṇasīlena bhavitabbaṁ.

Idaṁ, mahārāja, pathaviyā tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, pathavī gāmanigamanagarajanapadarukkhapabbatanadītaḷākapokkharaṇīmigapakkhimanujanaranārigaṇaṁ dhārentīpi akilāsu hoti;

evameva kho, mahārāja, yoginā yogāvacarena ovadantenapi anusāsantenapi viññāpentenapi sandassentenapi samādapentenapi samuttejentenapi sampahaṁsentenapi dhammadesanāsu akilāsunā bhavitabbaṁ.

Idaṁ, mahārāja, pathaviyā catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, pathavī anunayappaṭighavippamuttā;

evameva kho, mahārāja, yoginā yogāvacarena anunayappaṭighavippamuttena pathavisamena cetasā viharitabbaṁ.

Idaṁ, mahārāja, pathaviyā pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, upāsikāya cūḷasubhaddāya sakasamaṇe parikittayamānāya—

‘Ekañce bāhaṁ vāsiyā,

tacche kupitamānasā;

Ekañce bāhaṁ gandhena,

ālimpeyya pamoditā.

Amusmiṁ paṭigho natthi,

rāgo asmiṁ na vijjati;

Pathavīsamacittā te,

tādisā samaṇā mamā’”ti.

Pathavīaṅgapañho paṭhamo.