sutta » kn » mil » Milindapañha

Opammakathāpañha

Pathavīvagga

4. Vāyuṅgapañha

“Bhante nāgasena, ‘vāyussa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, vāyu supupphitavanasaṇḍantaraṁ abhivāyati;

evameva kho, mahārāja, yoginā yogāvacarena vimuttivarakusumapupphitārammaṇavanantare ramitabbaṁ.

Idaṁ, mahārāja, vāyussa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, vāyu dharaṇīruhapādapagaṇe mathayati;

evameva kho, mahārāja, yoginā yogāvacarena vanantaragatena saṅkhāre vicinantena kilesā mathayitabbā.

Idaṁ, mahārāja, vāyussa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, vāyu ākāse carati;

evameva kho, mahārāja, yoginā yogāvacarena lokuttaradhammesu mānasaṁ sañcārayitabbaṁ.

Idaṁ, mahārāja, vāyussa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, vāyu gandhaṁ anubhavati;

evameva kho, mahārāja, yoginā yogāvacarena attano sīlavarasurabhigandho anubhavitabbo.

Idaṁ, mahārāja, vāyussa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, vāyu nirālayo aniketavāsī;

evameva kho, mahārāja, yoginā yogāvacarena nirālayamaniketamasanthavena sabbattha vimuttena bhavitabbaṁ.

Idaṁ, mahārāja, vāyussa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena suttanipāte—

‘Santhavāto bhayaṁ jātaṁ,

niketā jāyate rajo;

Aniketamasanthavaṁ,

etaṁ ve munidassanan’”ti.

Vāyuṅgapañho catuttho.