sutta » kn » mil » Milindapañha

Opammakathāpañha

Pathavīvagga

6. Ākāsaṅgapañha

“Bhante nāgasena, ‘ākāsassa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, ākāso sabbaso agayho;

evameva kho, mahārāja, yoginā yogāvacarena sabbaso kilesehi agayhena bhavitabbaṁ.

Idaṁ, mahārāja, ākāsassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, ākāso isitāpasabhūtadijagaṇānusañcarito;

evameva kho, mahārāja, yoginā yogāvacarena ‘aniccaṁ dukkhaṁ anattā’ti saṅkhāresu mānasaṁ sañcārayitabbaṁ.

Idaṁ, mahārāja, ākāsassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, ākāso santāsanīyo;

evameva kho, mahārāja, yoginā yogāvacarena sabbabhavapaṭisandhīsu mānasaṁ ubbejayitabbaṁ, assādo na kātabbo.

Idaṁ, mahārāja, ākāsassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, ākāso ananto appamāṇo aparimeyyo;

evameva kho, mahārāja, yoginā yogāvacarena anantasīlena aparimitañāṇena bhavitabbaṁ.

Idaṁ, mahārāja, ākāsassa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, ākāso alaggo asatto appatiṭṭhito apalibuddho;

evameva kho, mahārāja, yoginā yogāvacarena kule gaṇe lābhe āvāse palibodhe paccaye sabbakilesesu ca sabbattha alaggena bhavitabbaṁ, anāsattena appatiṭṭhitena apalibuddhena bhavitabbaṁ.

Idaṁ, mahārāja, ākāsassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena sakaṁ puttaṁ rāhulaṁ ovadantena—

‘Seyyathāpi, rāhula, ākāso na katthaci patiṭṭhito;

evameva kho tvaṁ, rāhula, ākāsasamaṁ bhāvanaṁ bhāvehi.

Ākāsasamaṁ hi te, rāhula, bhāvanaṁ bhāvayato uppannā manāpāmanāpā phassā cittaṁ pariyādāya ṭhassantī’”ti.

Ākāsaṅgapañho chaṭṭho.