sutta » kn » mil » Milindapañha

Opammakathāpañha

Pathavīvagga

7. Candaṅgapañha

“Bhante nāgasena, ‘candassa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, cando sukkapakkhe udayanto uttaruttariṁ vaḍḍhati;

evameva kho, mahārāja, yoginā yogāvacarena ācārasīlaguṇavattappaṭipattiyā āgamādhigame paṭisallāne satipaṭṭhāne indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyoge uttaruttariṁ vaḍḍhitabbaṁ.

Idaṁ, mahārāja, candassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, cando uḷārādhipati;

evameva kho, mahārāja, yoginā yogāvacarena uḷārena chandādhipatinā bhavitabbaṁ.

Idaṁ, mahārāja, candassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, cando nisāya carati;

evameva kho, mahārāja, yoginā yogāvacarena pavivittena bhavitabbaṁ.

Idaṁ, mahārāja, candassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, cando vimānaketu;

evameva kho, mahārāja, yoginā yogāvacarena sīlaketunā bhavitabbaṁ.

Idaṁ, mahārāja, candassa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, cando āyācitapatthito udeti;

evameva kho, mahārāja, yoginā yogāvacarena āyācitapatthitena kulāni upasaṅkamitabbāni.

Idaṁ, mahārāja, candassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena saṁyuttanikāyavare ‘candūpamā, bhikkhave, kulāni upasaṅkamatha, apakasseva kāyaṁ apakassa cittaṁ niccanavakā kulesu appagabbhā’”ti.

Candaṅgapañho sattamo.