sutta » kn » mil » Milindapañha

Opammakathāpañha

Pathavīvagga

8. Sūriyaṅgapañha

“Bhante nāgasena, ‘sūriyassa satta aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni satta aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, sūriyo sabbaṁ udakaṁ parisoseti;

evameva kho, mahārāja, yoginā yogāvacarena sabbakilesā anavasesaṁ parisosetabbā.

Idaṁ, mahārāja, sūriyassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sūriyo tamandhakāraṁ vidhamati;

evameva kho, mahārāja, yoginā yogāvacarena sabbaṁ rāgatamaṁ dosatamaṁ mohatamaṁ mānatamaṁ diṭṭhitamaṁ kilesatamaṁ sabbaṁ duccaritatamaṁ vidhamayitabbaṁ.

Idaṁ, mahārāja, sūriyassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sūriyo abhikkhaṇaṁ carati;

evameva kho, mahārāja, yoginā yogāvacarena abhikkhaṇaṁ yoniso manasikāro kātabbo.

Idaṁ, mahārāja, sūriyassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sūriyo raṁsimālī;

evameva kho, mahārāja, yoginā yogāvacarena ārammaṇamālinā bhavitabbaṁ.

Idaṁ, mahārāja, sūriyassa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sūriyo mahājanakāyaṁ santāpento carati;

evameva kho, mahārāja, yoginā yogāvacarena ācārasīlaguṇavattappaṭipattiyā jhānavimokkhasamādhisamāpattiindriyabalabojjhaṅgasatipaṭṭhānasammappadhānaiddhipādehi sadevako loko santāpayitabbo.

Idaṁ, mahārāja, sūriyassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sūriyo rāhubhayā bhīto carati;

evameva kho, mahārāja, yoginā yogāvacarena duccaritaduggativisamakantāravipākavinipātakilesajālajaṭite diṭṭhisaṅghāṭapaṭimukke kupathapakkhande kummaggapaṭipanne satte disvā mahatā saṁvegabhayena mānasaṁ saṁvejetabbaṁ.

Idaṁ, mahārāja, sūriyassa chaṭṭhaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sūriyo kalyāṇapāpake dasseti;

evameva kho, mahārāja, yoginā yogāvacarena indriyabalabojjhaṅgasatipaṭṭhānasammappadhānaiddhipādalokiyalokuttaradhammā dassetabbā.

Idaṁ, mahārāja, sūriyassa sattamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena vaṅgīsena—

‘Yathāpi sūriyo udayanto,

Rūpaṁ dasseti pāṇinaṁ;

Suciñca asuciñcāpi,

Kalyāṇañcāpi pāpakaṁ.

Tathā bhikkhu dhammadharo,

avijjāpihitaṁ janaṁ;

Pathaṁ dasseti vividhaṁ,

ādiccovudayaṁ yathā’”ti.

Sūriyaṅgapañho aṭṭhamo.