sutta » kn » mil » Milindapañha

Opammakathāpañha

Pathavīvagga

9. Sakkaṅgapañha

“Bhante nāgasena, ‘sakkassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, sakko ekantasukhasamappito;

evameva kho, mahārāja, yoginā yogāvacarena ekantapavivekasukhābhiratena bhavitabbaṁ.

Idaṁ, mahārāja, sakkassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sakko deve disvā paggaṇhāti, hāsamabhijaneti;

evameva kho, mahārāja, yoginā yogāvacarena kusalesu dhammesu alīnamatanditaṁ santaṁ mānasaṁ paggahetabbaṁ, hāsamabhijanetabbaṁ, uṭṭhahitabbaṁ ghaṭitabbaṁ vāyamitabbaṁ.

Idaṁ, mahārāja, sakkassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sakkassa anabhirati nuppajjati;

evameva kho, mahārāja, yoginā yogāvacarena suññāgāre anabhirati na uppādetabbā.

Idaṁ, mahārāja, sakkassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena subhūtinā—

‘Sāsane te mahāvīra,

yato pabbajito ahaṁ;

Nābhijānāmi uppannaṁ,

mānasaṁ kāmasaṁhitan’”ti.

Sakkaṅgapañho navamo.