sutta » kn » mil » Milindapañha

Opammakathāpañha

Pathavīvagga

10. Cakkavattiṅgapañha

“Bhante nāgasena, ‘cakkavattissa cattāri aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, cakkavattī catūhi saṅgahavatthūhi janaṁ saṅgaṇhāti;

evameva kho, mahārāja, yoginā yogāvacarena catassannaṁ parisānaṁ mānasaṁ saṅgahetabbaṁ anuggahetabbaṁ sampahaṁsetabbaṁ.

Idaṁ, mahārāja, cakkavattissa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, cakkavattissa vijite corā na uṭṭhahanti;

evameva kho, mahārāja, yoginā yogāvacarena kāmarāgabyāpādavihiṁsāvitakkā na uppādetabbā.

Idaṁ, mahārāja, cakkavattissa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena—

‘Vitakkūpasame ca yo rato,

Asubhaṁ bhāvayate sadā sato;

Esa kho byanti kāhiti,

Esa checchati mārabandhanan’ti.

Puna caparaṁ, mahārāja, cakkavattī divase divase samuddapariyantaṁ mahāpathaviṁ anuyāyati kalyāṇapāpakāni vicinamāno;

evameva kho, mahārāja, yoginā yogāvacarena kāyakammaṁ vacīkammaṁ manokammaṁ divase divase paccavekkhitabbaṁ ‘kiṁ nu kho me imehi tīhi ṭhānehi anupavajjassa divaso vītivattatī’ti.

Idaṁ, mahārāja, cakkavattissa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena aṅguttaranikāyavare—

‘Kathambhūtassa me rattindivā vītivattantīti pabbajitena abhiṇhaṁ paccavekkhitabban’ti.

Puna caparaṁ, mahārāja, cakkavattissa abbhantarabāhirārakkhā susaṁvihitā hoti;

evameva kho, mahārāja, yoginā yogāvacarena abbhantarānaṁ bāhirānaṁ kilesānaṁ ārakkhāya satidovāriko ṭhapetabbo.

Idaṁ, mahārāja, cakkavattissa catutthaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena—

‘Satidovāriko, bhikkhave, ariyasāvako akusalaṁ pajahati kusalaṁ bhāveti, sāvajjaṁ pajahati, anavajjaṁ bhāveti, suddhamattānaṁ pariharatī’”ti.

Cakkavattiṅgapañho dasamo.

Pathavīvaggo tatiyo.

Tassuddānaṁ

Pathavī āpo ca tejo ca,

vāyo ca pabbatena ca;

Ākāso candasūriyo ca,

sakko ca cakkavattināti.