sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

4. Vicchikaṅgapañha

“Bhante nāgasena, ‘vicchikassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, vicchiko naṅgulāvudho naṅgulaṁ ussāpetvā carati;

evameva kho, mahārāja, yoginā yogāvacarena ñāṇāvudhena bhavitabbaṁ, ñāṇaṁ ussāpetvā viharitabbaṁ.

Idaṁ, mahārāja, vicchikassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena upasenena vaṅgantaputtena—

‘Ñāṇakhaggaṁ gahetvāna,

viharanto vipassako;

Parimuccati sabbabhayā,

duppasaho ca so bhave’”ti.

Vicchikaṅgapañho catuttho.