sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

6. Jarasiṅgālaṅgapañha

“Bhante nāgasena, ‘jarasiṅgālassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, jarasiṅgālo bhojanaṁ paṭilabhitvā ajigucchamāno yāvadatthaṁ āharayati;

evameva kho, mahārāja, yoginā yogāvacarena bhojanaṁ paṭilabhitvā ajigucchamānena sarīrayāpanamattameva paribhuñjitabbaṁ.

Idaṁ, mahārāja, jarasiṅgālassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena mahākassapena—

‘Senāsanamhā oruyha,

gāmaṁ piṇḍāya pāvisiṁ;

Bhuñjantaṁ purisaṁ kuṭṭhiṁ,

sakkacca naṁ upaṭṭhahiṁ.

So me pakkena hatthena,

ālopaṁ upanāmayi;

Ālopaṁ pakkhipantassa,

aṅgulipettha chijjatha.

Kuṭṭamūlañca nissāya,

ālopaṁ taṁ abhuñjisaṁ;

Bhuñjamāne vā bhutte vā,

jegucchaṁ me na vijjatī’ti.

Puna caparaṁ, mahārāja, jarasiṅgālo bhojanaṁ paṭilabhitvā na vicināti lūkhaṁ vā paṇītaṁ vāti;

evameva kho, mahārāja, yoginā yogāvacarena bhojanaṁ paṭilabhitvā na vicinitabbaṁ ‘lūkhaṁ vā paṇītaṁ vā sampannaṁ vā asampannaṁ vā’ti, yathāladdhena santussitabbaṁ.

Idaṁ, mahārāja, jarasiṅgālassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena upasenena vaṅgantaputtena—

‘Lūkhenapi ca santusse,

nāññaṁ patthe rasaṁ bahuṁ;

Rasesu anugiddhassa,

jhāne na ramate mano;

Itarītarena santuṭṭho,

sāmaññaṁ paripūratī’”ti.

Jarasiṅgālaṅgapañho chaṭṭho.