sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

9. Varāhaṅgapañha

“Bhante nāgasena, ‘varāhassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, varāho santattakaṭhite gimhasamaye sampatte udakaṁ upagacchati;

evameva kho, mahārāja, yoginā yogāvacarena dosena citte āluḷitakhalitavibbhantasantatte sītalāmatapaṇītamettābhāvanaṁ upagantabbaṁ.

Idaṁ, mahārāja, varāhassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, varāho cikkhallamudakamupagantvā nāsikāya pathaviṁ khaṇitvā doṇiṁ katvā doṇikāya sayati;

evameva kho, mahārāja, yoginā yogāvacarena mānase kāyaṁ nikkhipitvā ārammaṇantaragatena sayitabbaṁ.

Idaṁ, mahārāja, varāhassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena piṇḍolabhāradvājena—

‘Kāye sabhāvaṁ disvāna,

vicinitvā vipassako;

Ekākiyo adutiyo,

seti ārammaṇantare’”ti.

Varāhaṅgapañho navamo.