sutta » kn » mil » Milindapañha

Opammakathāpañha

Upacikāvagga

10. Hatthiṅgapañha

“Bhante nāgasena, ‘hatthissa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, hatthī nāma caranto yeva pathaviṁ dāleti;

evameva kho, mahārāja, yoginā yogāvacarena kāyaṁ sammasamāneneva sabbe kilesā dāletabbā.

Idaṁ, mahārāja, hatthissa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, hatthī sabbakāyeneva apaloketi, ujukaṁyeva pekkhati, na disāvidisā viloketi;

evameva kho, mahārāja, yoginā yogāvacarena sabbakāyena apalokinā bhavitabbaṁ, na disāvidisā viloketabbā, na uddhaṁ ulloketabbaṁ, na adho oloketabbaṁ, yugamattapekkhinā bhavitabbaṁ.

Idaṁ, mahārāja, hatthissa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, hatthī anibaddhasayano gocarāyamanugantvā na tameva desaṁ vāsatthamupagacchati, na dhuvappatiṭṭhālayo;

evameva kho, mahārāja, yoginā yogāvacarena anibaddhasayanena bhavitabbaṁ, nirālayena piṇḍāya gantabbaṁ, yadi passati vipassako manuññaṁ patirūpaṁ ruciradese bhavaṁ maṇḍapaṁ vā rukkhamūlaṁ vā guhaṁ vā pabbhāraṁ vā, tattheva vāsamupagantabbaṁ, dhuvappatiṭṭhālayo na kātabbo.

Idaṁ, mahārāja, hatthissa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, hatthī udakaṁ ogāhitvā sucivimalasītalasalilaparipuṇṇaṁ kumuduppalapadumapuṇḍarīkasañchannaṁ mahatimahantaṁ padumasaraṁ ogāhitvā kīḷati gajavarakīḷaṁ;

evameva kho, mahārāja, yoginā yogāvacarena sucivimalavippasannamanāviladhammavaravāripuṇṇaṁ vimuttikusumasañchannaṁ mahāsatipaṭṭhānapokkharaṇiṁ ogāhitvā ñāṇena saṅkhārā odhunitabbā vidhunitabbā, yogāvacarakīḷā kīḷitabbā.

Idaṁ, mahārāja, hatthissa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, hatthī sato pādaṁ uddharati, sato pādaṁ nikkhipati;

evameva kho, mahārāja, yoginā yogāvacarena satena sampajānena pādaṁ uddharitabbaṁ, satena sampajānena pādaṁ nikkhipitabbaṁ, abhikkamapaṭikkame samiñjanapasāraṇe sabbattha satena sampajānena bhavitabbaṁ.

Idaṁ, mahārāja, hatthissa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena saṁyuttanikāyavare—

‘Kāyena saṁvaro sādhu,

sādhu vācāya saṁvaro;

Manasā saṁvaro sādhu,

sādhu sabbattha saṁvaro;

Sabbattha saṁvuto lajjī,

rakkhitoti pavuccatī’”ti.

Hatthiṅgapañho dasamo.

Upacikāvaggo catuttho.

Tassuddānaṁ

Upacikā biḷāro ca,

Undūro vicchikena ca;

Nakulo siṅgālo migo,

Gorūpo varāho hatthinā dasāti.