sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

1. Sīhaṅgapañha

“Bhante nāgasena, ‘sīhassa satta aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni satta aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, sīho nāma setavimalaparisuddhapaṇḍaro;

evameva kho, mahārāja, yoginā yogāvacarena setavimalaparisuddhapaṇḍaracittena byapagatakukkuccena bhavitabbaṁ.

Idaṁ, mahārāja, sīhassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sīho catucaraṇo vikkantacārī;

evameva kho, mahārāja, yoginā yogāvacarena caturiddhipādacaraṇena bhavitabbaṁ.

Idaṁ, mahārāja, sīhassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sīho abhirūparucirakesarī;

evameva kho, mahārāja, yoginā yogāvacarena abhirūparucirasīlakesarinā bhavitabbaṁ.

Idaṁ, mahārāja, sīhassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sīho jīvitapariyādānepi na kassaci onamati;

evameva kho, mahārāja, yoginā yogāvacarena cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārapariyādānepi na kassaci onamitabbaṁ.

Idaṁ, mahārāja, sīhassa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sīho sapadānabhakkho yasmiṁ okāse nipatati, tattheva yāvadatthaṁ bhakkhayati, na varamaṁsaṁ vicināti;

evameva kho, mahārāja, yoginā yogāvacarena sapadānabhakkhena bhavitabbaṁ, na kulāni vicinitabbāni, na pubbagehaṁ hitvā kulāni upasaṅkamitabbāni, na bhojanaṁ vicinitabbaṁ, yasmiṁ okāse kabaḷaṁ ādīyati, tasmiṁyeva okāse bhuñjitabbaṁ sarīrayāpanatthaṁ, na varabhojanaṁ vicinitabbaṁ.

Idaṁ, mahārāja, sīhassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sīho asannidhibhakkho, sakiṁ gocaraṁ bhakkhayitvā na puna taṁ upagacchati;

evameva kho, mahārāja, yoginā yogāvacarena asannidhikāraparibhoginā bhavitabbaṁ.

Idaṁ, mahārāja, sīhassa chaṭṭhaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, sīho bhojanaṁ aladdhā na paritassati, laddhāpi bhojanaṁ agadhito amucchito anajjhosanno paribhuñjati;

evameva kho, mahārāja, yoginā yogāvacarena bhojanaṁ aladdhā na paritassitabbaṁ, laddhāpi bhojanaṁ agadhitena amucchitena anajjhosannena ādīnavadassāvinā nissaraṇapaññena paribhuñjitabbaṁ.

Idaṁ, mahārāja, sīhassa sattamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena saṁyuttanikāyavare theraṁ mahākassapaṁ parikittayamānena—

‘Santuṭṭhoyaṁ, bhikkhave, kassapo itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṁ appatirūpaṁ āpajjati, aladdhā ca piṇḍapātaṁ na paritassati, laddhā ca piṇḍapātaṁ agadhito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjatī’”ti.

Sīhaṅgapañho paṭhamo.