sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

2. Cakkavākaṅgapañha

“Bhante nāgasena, ‘cakkavākassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānīti”?

“Yathā, mahārāja, cakkavāko yāva jīvitapariyādānā dutiyikaṁ na vijahati;

evameva kho, mahārāja, yoginā yogāvacarena yāva jīvitapariyādānā yoniso manasikāro na vijahitabbo.

Idaṁ, mahārāja, cakkavākassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, cakkavāko sevālapaṇakabhakkho, tena ca santuṭṭhiṁ āpajjati, tāya ca santuṭṭhiyā balena ca vaṇṇena ca na parihāyati;

evameva kho, mahārāja, yoginā yogāvacarena yathālābhasantoso karaṇīyo, yathālābhasantuṭṭho kho, mahārāja, yogī yogāvacaro na parihāyati sīlena, na parihāyati samādhinā, na parihāyati paññāya, na parihāyati vimuttiyā, na parihāyati vimuttiñāṇadassanena, na parihāyati sabbehi kusalehi dhammehi.

Idaṁ, mahārāja, cakkavākassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, cakkavāko pāṇe na viheṭhayati;

evameva kho, mahārāja, yoginā yogāvacarena nihitadaṇḍena nihitasatthena lajjinā dayāpannena sabbapāṇabhūtahitānukampinā bhavitabbaṁ.

Idaṁ, mahārāja, cakkavākassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena cakkavākajātake—

‘Yo na hanti na ghāteti,

na jināti na jāpaye;

Mettaṁso sabbabhūtesu,

veraṁ tassa na kenacī’”ti.

Cakkavākaṅgapañho dutiyo.