sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

3. Peṇāhikaṅgapañha

“Bhante nāgasena, ‘peṇāhikāya dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, peṇāhikā sakapatimhi usūyāya chāpake na posayati;

evameva kho, mahārāja, yoginā yogāvacarena sakamane kilese uppanne usūyāyitabbaṁ, satipaṭṭhānena sammāsaṁvarasusire pakkhipitvā manodvāre kāyagatāsati bhāvetabbā.

Idaṁ, mahārāja, peṇāhikāya paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, peṇāhikā pavane divasaṁ gocaraṁ caritvā sāyaṁ pakkhigaṇaṁ upeti attano guttiyā;

evameva kho, mahārāja, yoginā yogāvacarena ekakena pavivekaṁ sevitabbaṁ saṁyojanaparimuttiyā, tatra ratiṁ alabhamānena upavādabhayaparirakkhaṇāya saṅghaṁ osaritvā saṅgharakkhitena vasitabbaṁ.

Idaṁ, mahārāja, peṇāhikāya dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, brahmunā sahampatinā bhagavato santike—

‘Sevetha pantāni senāsanāni,

Careyya saṁyojanavippamokkhā;

Sace ratiṁ nādhigaccheyya tattha,

Saṅghe vase rakkhitatto satīmā’”ti.

Peṇāhikaṅgapañho tatiyo.