sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

4. Gharakapotaṅgapañha

“Bhante nāgasena, ‘gharakapotassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, gharakapoto paragehe vasamāno na tesaṁ kiñci bhaṇḍassa nimittaṁ gaṇhāti, majjhatto vasati saññābahulo;

evameva kho, mahārāja, yoginā yogāvacarena parakulaṁ upagatena tasmiṁ kule itthīnaṁ vā purisānaṁ vā mañce vā pīṭhe vā vatthe vā alaṅkāre vā upabhoge vā paribhoge vā bhojanavikatīsu vā na nimittaṁ gahetabbaṁ, majjhattena bhavitabbaṁ, samaṇasaññā paccupaṭṭhapetabbā.

Idaṁ, mahārāja, gharakapotassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena cūḷanāradajātake—

‘Pavisitvā parakulaṁ,

pānatthaṁ bhojanāya vā;

Mitaṁ khāde mitaṁ bhuñje,

na ca rūpe manaṁ kare’”ti.

Gharakapotaṅgapañho catuttho.