sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

5. Ulūkaṅgapañha

“Bhante nāgasena, ‘ulūkassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, ulūko kākehi paṭiviruddho, rattiṁ kākasaṅghaṁ gantvā bahūpi kāke hanati;

evameva kho, mahārāja, yoginā yogāvacarena aññāṇena paṭiviruddho kātabbo, ekena raho nisīditvā aññāṇaṁ sampamadditabbaṁ, mūlato chinditabbaṁ.

Idaṁ, mahārāja, ulūkassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, ulūko suppaṭisallīno hoti;

evameva kho, mahārāja, yoginā yogāvacarena paṭisallānārāmena bhavitabbaṁ paṭisallānaratena.

Idaṁ, mahārāja, ulūkassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena saṁyuttanikāyavare—

‘Idha, bhikkhave, bhikkhu paṭisallānārāmo paṭisallānarato “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānātī’”ti.

Ulūkaṅgapañho pañcamo.