sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

6. Satapattaṅgapañha

“Bhante nāgasena, ‘satapattassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, satapatto ravitvā paresaṁ khemaṁ vā bhayaṁ vā ācikkhati;

evameva kho, mahārāja, yoginā yogāvacarena paresaṁ dhammaṁ desayamānena vinipātaṁ bhayato dassayitabbaṁ, nibbānaṁ khemato dassayitabbaṁ.

Idaṁ, mahārāja, satapattassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena piṇḍolabhāradvājena—

‘Niraye bhayasantāsaṁ,

nibbāne vipulaṁ sukhaṁ;

Ubhayānetānatthāni,

dassetabbāni yoginā’”ti.

Satapattaṅgapañho chaṭṭho.