sutta » kn » mil » Milindapañha

Opammakathāpañha

Sīhavagga

8. Jalūkaṅgapañha

“Bhante nāgasena, ‘jalūkāya ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, jalūkā yattha allīyati, tattheva daḷhaṁ allīyitvā ruhiraṁ pivati;

evameva kho, mahārāja, yoginā yogāvacarena yasmiṁ ārammaṇe cittaṁ allīyati, taṁ ārammaṇaṁ vaṇṇato ca saṇṭhānato ca disato ca okāsato ca paricchedato ca liṅgato ca nimittato ca daḷhaṁ patiṭṭhāpetvā tenevārammaṇena vimuttirasamasecanakaṁ pātabbaṁ.

Idaṁ, mahārāja, jalūkāya ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena anuruddhena—

‘Parisuddhena cittena,

Ārammaṇe patiṭṭhāya;

Tena cittena pātabbaṁ,

Vimuttirasamasecanan’”ti.

Jalūkaṅgapañho aṭṭhamo.