sutta » kn » mil » Milindapañha

Opammakathāpañha

Makkaṭakavagga

3. Cittakadharakummaṅgapañha

“Bhante nāgasena, ‘cittakadharakummassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, cittakadharakummo udakabhayā udakaṁ parivajjetvā vicarati, tāya ca pana udakaṁ parivajjanāya āyunā na parihāyati;

evameva kho, mahārāja, yoginā yogāvacarena pamāde bhayadassāvinā bhavitabbaṁ, appamāde guṇavisesadassāvinā.

Tāya ca pana bhayadassāvitāya na parihāyati sāmaññā, nibbānassa santike upeti.

Idaṁ, mahārāja, cittakadharakummassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena dhammapade—

‘Appamādarato bhikkhu,

pamāde bhayadassi vā;

Abhabbo parihānāya,

nibbānasseva santike’”ti.

Cittakadharakummaṅgapañho catuttho.