sutta » kn » mil » Milindapañha

Opammakathāpañha

Makkaṭakavagga

4. Pavanaṅgapañha

“Bhante nāgasena, ‘pavanassa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, pavanaṁ nāma asucijanaṁ paṭicchādeti;

evameva kho, mahārāja, yoginā yogāvacarena paresaṁ aparaddhaṁ khalitaṁ paṭicchādetabbaṁ na vivaritabbaṁ.

Idaṁ, mahārāja, pavanassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, pavanaṁ suññaṁ pacurajanehi;

evameva kho, mahārāja, yoginā yogāvacarena rāgadosamohamānadiṭṭhijālehi sabbehi ca kilesehi suññena bhavitabbaṁ.

Idaṁ, mahārāja, pavanassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, pavanaṁ vivittaṁ janasambādharahitaṁ;

evameva kho, mahārāja, yoginā yogāvacarena pāpakehi akusalehi dhammehi anariyehi pavivittena bhavitabbaṁ.

Idaṁ, mahārāja, pavanassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, pavanaṁ santaṁ parisuddhaṁ;

evameva kho, mahārāja, yoginā yogāvacarena santena parisuddhena bhavitabbaṁ, nibbutena pahīnamānena pahīnamakkhena bhavitabbaṁ.

Idaṁ, mahārāja, pavanassa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, pavanaṁ ariyajanasaṁsevitaṁ;

evameva kho, mahārāja, yoginā yogāvacarena ariyajanasaṁsevitena bhavitabbaṁ.

Idaṁ, mahārāja, pavanassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena saṁyuttanikāyavare—

‘Pavivittehi ariyehi,

pahitattehi jhāyibhi;

Niccaṁ āraddhavīriyehi,

paṇḍitehi sahāvase’”ti.

Pavanaṅgapañho catuttho.