sutta » kn » mil » Milindapañha

Opammakathāpañha

Makkaṭakavagga

5. Rukkhaṅgapañha

“Bhante nāgasena, ‘rukkhassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, rukkho nāma pupphaphaladharo;

evameva kho, mahārāja, yoginā yogāvacarena vimuttipupphasāmaññaphaladhārinā bhavitabbaṁ.

Idaṁ, mahārāja, rukkhassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, rukkho upagatānamanuppaviṭṭhānaṁ janānaṁ chāyaṁ deti;

evameva kho, mahārāja, yoginā yogāvacarena upagatānamanuppaviṭṭhānaṁ puggalānaṁ āmisappaṭisandhārena vā dhammappaṭisanthārena vā paṭisantharitabbaṁ.

Idaṁ, mahārāja, rukkhassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, rukkho chāyāvemattaṁ na karoti;

evameva kho, mahārāja, yoginā yogāvacarena sabbasattesu vemattatā na kātabbā, coravadhakapaccatthikesupi attanipi samasamā mettābhāvanā kātabbā, ‘kinti ime sattā averā abyāpajjā anīghā sukhī attānaṁ parihareyyun’ti.

Idaṁ, mahārāja, rukkhassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Vadhake devadattamhi,

core aṅgulimālake;

Dhanapāle rāhule ca,

sabbattha samako munī’”ti.

Rukkhaṅgapañho pañcamo.