sutta » kn » mil » Milindapañha

Opammakathāpañha

Makkaṭakavagga

6. Meghaṅgapañha

“Bhante nāgasena, ‘meghassa pañca aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, megho uppannaṁ rajojallaṁ vūpasameti;

evameva kho, mahārāja, yoginā yogāvacarena uppannaṁ kilesarajojallaṁ vūpasametabbaṁ.

Idaṁ, mahārāja, meghassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, megho pathaviyā uṇhaṁ nibbāpeti;

evameva kho, mahārāja, yoginā yogāvacarena mettābhāvanāya sadevako loko nibbāpetabbo.

Idaṁ, mahārāja, meghassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, megho sabbabījāni viruhāpeti;

evameva kho, mahārāja, yoginā yogāvacarena sabbasattānaṁ saddhaṁ uppādetvā taṁ saddhābījaṁ tīsu sampattīsu ropetabbaṁ, dibbamānusikāsu sukhasampattīsu yāvaparamatthanibbānasukhasampatti.

Idaṁ, mahārāja, meghassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, megho ututo samuṭṭhahitvā dharaṇitalaruhe tiṇarukkhalatāgumbaosadhivanappatayo parirakkhati;

evameva kho, mahārāja, yoginā yogāvacarena yoniso manasikāraṁ nibbattetvā tena yoniso manasikārena samaṇadhammo parirakkhitabbo, yoniso manasikāramūlakā sabbe kusalā dhammā.

Idaṁ, mahārāja, meghassa catutthaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, megho vassamāno naditaḷākapokkharaṇiyo kandarapadarasarasobbhaudapānāni ca paripūreti udakadhārāhi;

evameva kho, mahārāja, yoginā yogāvacarena āgamapariyattiyā dhammameghamabhivassayitvā adhigamakāmānaṁ mānasaṁ paripūrayitabbaṁ.

Idaṁ, mahārāja, meghassa pañcamaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Bodhaneyyaṁ janaṁ disvā,

satasahassepi yojane;

Khaṇena upagantvāna,

bodheti taṁ mahāmunī’”ti.

Meghaṅgapañho chaṭṭho.