sutta » kn » mil » Milindapañha

Opammakathāpañha

Makkaṭakavagga

7. Maṇiratanaṅgapañha

“Bhante nāgasena, ‘maṇiratanassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, maṇiratanaṁ ekantaparisuddhaṁ;

evameva kho, mahārāja, yoginā yogāvacarena ekantaparisuddhājīvena bhavitabbaṁ.

Idaṁ, mahārāja, maṇiratanassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, maṇiratanaṁ na kenaci saddhiṁ missīyati;

evameva kho, mahārāja, yoginā yogāvacarena pāpehi pāpasahāyehi saddhiṁ na missitabbaṁ.

Idaṁ, mahārāja, maṇiratanassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, maṇiratanaṁ jātiratanehi yojīyati;

evameva kho, mahārāja, yoginā yogāvacarena uttamavarajātimantehi saddhiṁ saṁvasitabbaṁ, paṭipannakaphalaṭṭhasekkhaphalasamaṅgīhi sotāpannasakadāgāmianāgāmiarahantatevijjachaḷabhiññasamaṇamaṇiratanehi saddhiṁ saṁvasitabbaṁ.

Idaṁ, mahārāja, maṇiratanassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena suttanipāte—

‘Suddhā suddhehi saṁvāsaṁ,

Kappayavho patissatā;

Tato samaggā nipakā,

Dukkhassantaṁ karissathā’”ti.

Maṇiratanaṅgapañho sattamo.