sutta » kn » mil » Milindapañha

Opammakathāpañha

Makkaṭakavagga

8. Māgavikaṅgapañha

“Bhante nāgasena, ‘māgavikassa cattāri aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, māgaviko appamiddho hoti;

evameva kho, mahārāja, yoginā yogāvacarena appamiddhena bhavitabbaṁ.

Idaṁ, mahārāja, māgavikassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, māgaviko migesuyeva cittaṁ upanibandhati;

evameva kho, mahārāja, yoginā yogāvacarena ārammaṇesuyeva cittaṁ upanibandhitabbaṁ.

Idaṁ, mahārāja, māgavikassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, māgaviko kālaṁ kammassa jānāti;

evameva kho, mahārāja, yoginā yogāvacarena paṭisallānassa kālo jānitabbo ‘ayaṁ kālo paṭisallānassa, ayaṁ kālo nikkhamanāyā’ti.

Idaṁ, mahārāja, māgavikassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, māgaviko migaṁ disvā hāsamabhijaneti ‘imaṁ lacchāmī’ti;

evameva kho, mahārāja, yoginā yogāvacarena ārammaṇe abhiramitabbaṁ, hāsamabhijanetabbaṁ ‘uttariṁ visesamadhigacchissāmī’ti.

Idaṁ, mahārāja, māgavikassa catutthaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena mogharājena—

‘Ārammaṇe labhitvāna,

Pahitattena bhikkhunā;

Bhiyyo hāso janetabbo,

Adhigacchissāmi uttarin’”ti.

Māgavikaṅgapañho aṭṭhamo.