sutta » kn » mil » Milindapañha

Opammakathāpañha

Makkaṭakavagga

9. Bāḷisikaṅgapañha

“Bhante nāgasena, ‘bāḷisikassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, bāḷisiko baḷisena macche uddharati;

evameva kho, mahārāja, yoginā yogāvacarena ñāṇena uttariṁ sāmaññaphalāni uddharitabbāni.

Idaṁ, mahārāja, bāḷisikassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, bāḷisiko parittakaṁ vadhitvā vipulaṁ lābhamadhigacchati;

evameva kho, mahārāja, yoginā yogāvacarena parittalokāmisamattaṁ pariccajitabbaṁ.

Lokāmisamattaṁ, mahārāja, pariccajitvā yogī yogāvacaro vipulaṁ sāmaññaphalaṁ adhigacchati.

Idaṁ, mahārāja, bāḷisikassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena rāhulena—

‘Suññatañcānimittañca,

Vimokkhañcāppaṇihitaṁ;

Caturo phale chaḷabhiññā,

Cajitvā lokāmisaṁ labhe’”ti.

Bāḷisikaṅgapañho navamo.