sutta » kn » mil » Milindapañha

Opammakathāpañha

Makkaṭakavagga

10. Tacchakaṅgapañha

“Bhante nāgasena, ‘tacchakassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, tacchako kāḷasuttaṁ anulometvā rukkhaṁ tacchati;

evameva kho, mahārāja, yoginā yogāvacarena jinasāsanamanulomayitvā sīlapathaviyaṁ patiṭṭhahitvā saddhāhatthena paññāvāsiṁ gahetvā kilesā tacchetabbā.

Idaṁ, mahārāja, tacchakassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, tacchako phegguṁ apaharitvā sāramādiyati;

evameva kho, mahārāja, yoginā yogāvacarena sassataṁ ucchedaṁ taṁ jīvaṁ taṁ sarīraṁ aññaṁ jīvaṁ aññaṁ sarīraṁ taduttamaṁ aññaduttamaṁ akatamabhabbaṁ apurisakāraṁ abrahmacariyavāsaṁ sattavināsaṁ navasattapātubhāvaṁ saṅkhārasassatabhāvaṁ yo karoti, so paṭisaṁvedeti, añño karoti, añño paṭisaṁvedeti, kammaphaladassanā ca kiriyaphaladiṭṭhi ca iti evarūpāni ceva aññāni ca vivādapathāni apanetvā saṅkhārānaṁ sabhāvaṁ paramasuññataṁ nirīhanijjīvataṁ accantaṁ suññataṁ ādiyitabbaṁ.

Idaṁ, mahārāja, tacchakassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena suttanipāte—

‘Kāraṇḍavaṁ niddhamatha,

Kasambuṁ apakassatha;

Tato palāpe vāhetha,

Assamaṇe samaṇamānine.

Niddhamitvāna pāpicche,

pāpaācāragocare;

Suddhā suddhehi saṁvāsaṁ,

kappayavho patissatā;

Tato samaggā nipakā,

dukkhassantaṁ karissathā’”ti.

Tacchakaṅgapañho dasamo.

Makkaṭakavaggo chaṭṭho.

Tassuddānaṁ

Makkaṭo dārako kummo,

vanaṁ rukkho ca pañcamo;

Megho maṇi māgaviko,

bāḷisī tacchakena cāti.