sutta » kn » mil » Milindapañha

Opammakathāpañha

Kumbhavagga

1. Kumbhaṅgapañha

“Bhante nāgasena, ‘kumbhassa ekaṁ aṅgaṁ gahetabban’ti yaṁ vadesi, katamaṁ taṁ ekaṁ aṅgaṁ gahetabban”ti?

“Yathā, mahārāja, kumbho sampuṇṇo na saṇati;

evameva kho, mahārāja, yoginā yogāvacarena āgame adhigame pariyattiyaṁ sāmaññe pāramiṁ patvā na saṇitabbaṁ, na tena māno karaṇīyo, na dabbo dassetabbo, nihatamānena nihatadabbena bhavitabbaṁ, ujukena amukharena avikatthinā.

Idaṁ, mahārāja, kumbhassa ekaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena suttanipāte—

‘Yadūnakaṁ taṁ saṇati,

Yaṁ pūraṁ santameva taṁ;

Aḍḍhakumbhūpamo bālo,

Rahado pūrova paṇḍito’”ti.

Kumbhaṅgapañho paṭhamo.